"ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ५२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २८:
दरिद्रः कृपणो रोगी शूद्रो निन्द्यस्ततः शुचिः ।।७।।
नारद उवाच ।।
हन्ति यः परकीर्त्तिपरकीर्त्तिं च स्वकीर्त्तिं वा नराधमः।।
स कृतघ्न इति ख्यातस्तत्फलं च निशामय ।। ८ ।।
अन्धकूपे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश।।