"ऋग्वेदः सूक्तं १०.११४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
सहस्रधा पञ्चदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् ।
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् ॥८॥
कश्छन्दसां योगमा वेदयोगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद ।
कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥९॥
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११४" इत्यस्माद् प्रतिप्राप्तम्