"अग्निपुराणम्/अध्यायः ६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
घृतेनाभ्यञ्जयेत्पश्चान्मूलमन्त्रेण देशिकः ॥६४.००६
शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ।६४.००७
अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥६४.००७ [[File:Annointment.png|thumb|कूप-वापी प्रतिष्ठा]]
गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ।६४.००८
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥६४.००८
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_६४" इत्यस्माद् प्रतिप्राप्तम्