"ऋग्वेदः सूक्तं १.१२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२७:
 
व्यु॒च्छन्ती॑ र॒श्मिभि॒ः सूर्य॑स्या॒ञ्ज्य॑ङ्क्ते समन॒गा इ॑व॒ व्राः ॥
 
स्वसा । स्वस्रे । ज्यायस्यै । योनिम् । अरैक् । अप । एति । अस्याः । प्रतिचक्ष्यऽइव ।
 
विऽउच्छन्ती । रश्मिऽभिः । सूर्यस्य । अञ्जि । अङ्क्ते । समनगाःऽइव । व्राः ॥ ८ ॥
 
एकस्मादेवान्तरिक्षादुपन्नत्वात् परस्परं स्वसृभावः । तथाप्यह्नः प्राथम्यात् तेजस्वित्वाच्च ज्यायस्त्वम् । स्वयमेव सरतीति वा "स्वसी । रात्रिः "स्वस्रे “ज्यायस्यै उक्तरीत्या ज्येष्ठायै "योनिम् उत्पत्तिस्थानम् अपररात्ररूपम् "अरैक् अरिचन् प्रादात् प्ररेचयतीत्यर्थः । तथा च पूर्वत्राम्नातं-‘रात्र्युषसे योनिमारैक्' (ऋ. सं. १. ११३. १ ) इति। दत्त्वा च "अस्याः उत्पन्नाया उषसः प्रतिचक्ष्येव । ज्ञापयित्वेव स्वयमपसृत्यैव गच्छति । ज्यायस्यामागतायां तस्यै स्वस्थानं दत्त्वा स्वयं तत्संनिधौ स्थातुमनुचितमिति विज्ञायैवापगच्छतीति भावः । एवमुत्पन्ना एषा "सूर्यस्य "रश्मिभिः “व्युच्छन्ती तमो विवासयन्ती “अञ्जि व्यञ्जकं तेजः । यद्वा । अञ्जि व्यक्तं जगत् । "अङ्क्ते अनक्ति प्रकाशयति । किमिव । "समनगाइव । सम्यगननहेतव आपः समनाः । ता गच्छन्तीति समनगाः विद्युतः । "व्राः व्राताः । विद्युसंघा इव । यद्वा। सम्यगननाय गच्छन्तीति समनगाः सूर्यरश्मयः । ते इव व्रा व्राताः संधीभूताः । ते यथाञ्जते जगत्प्रकाशयन्ति तथेत्यर्थः ॥ व्रात इत्यत्र तकारलोपश्छान्दसः ॥
 
 
 
Line १३२ ⟶ १३९:
 
ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना॑ उ॒षासः॑ ॥
 
आसाम् । पूर्वासाम् । अहऽसु । स्वसॄणाम् । अपरा । पूर्वीम् । अभि । एति । पश्चात् ।
 
ताः । प्रत्नऽवत् । नव्य॑सीः । नूनम् । अस्मे इति । रेवत् । उच्छन्तु । सुऽदिनाः । उषसः ॥९॥
 
“स्वसॄणां परस्परं स्वसृभावमापन्नानां स्वयं सरन्तीनां वा "पूर्वासां पुरातनीनाम् "आसाम् उषसां मध्ये "अहसु अहःसु प्रतिदिनम् "अपरा अन्या अद्यतन्युषाः “पूर्वाम् अतीतदिवससंबन्धिनीमुषसं पश्चात् अनुसृत्य "अभ्येति । अभिमुखं गच्छति अव्यवधानेन गच्छतीत्यर्थः । सर्वेश्वहःसु एवमेवाभ्येति । "नव्यसीः नवीयस्यो नवतरा आगामिन्यः “ताः "उषासः उषसः अपि "नूनं निश्चयं “प्रत्नवत् पुरातन्य इव सुदिनाः शोभनकर्मानुष्ठानसाधनदिवसाः शोभनदिनमुखा वा सत्यः अस्मे अस्माकं “रेवत् बहुधनविशिष्टं यथा भवति तथा “उच्छन्तु प्रकाशयन्तु । पूर्वतन्यो यथौच्छन् तथा आगामिन्योऽपि उच्छन्तु इत्यर्थः ॥
 
 
 
Line १३७ ⟶ १५१:
 
रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रय॑न्ती ॥
 
प्र। बोधय । उषः । पृणतः । मघोनि । अबुध्यमानाः । पणयः । ससन्तु ।
 
रेवत् । उच्छ । मघवत्ऽभ्यः । मघोनि । रेवत् । स्तोत्रे । सूनृते । जरयन्ती ॥ १० ॥
 
हे "मघोनि मघवति अस्मभ्यं दातव्यैर्बहुभिर्धनैस्तद्वति "उषः हे उषोदेवि पृणतः हविष्प्रदान् अस्मान् यजमानान् "प्रबोधय प्रज्ञापय प्रतिबुद्धान् कुरु । किंच "पणयः व्ययासहिष्णवो वणिजः । 'पणिर्वणिग्भवति ' (निरु. २. १७) इति यास्कः । पणय इव लुब्धकाः "अबुध्यमानाः यागादीन् अकुर्वाणा अदानशीला अस्मच्छत्रवः "ससन्तु स्वपन्तु दीर्घनिद्रा भवन्तु म्रियन्तामित्यर्थः । तथा च मन्त्रान्तरं- ससन्तु त्या अरातयो बोधन्तु शूर रातयः' (ऋ. सं. १. २९. ४) इति । किंच हे मघोनि अस्मद्दत्तहविर्भिस्तद्वति हे उषः मघवद्भ्यः हविर्लक्षणान्नवद्भ्यो यजमानेभ्यस्तेषामर्थं "रेवत् धनवत् समृद्धिमत् "उच्छ विभाहि । किंच हे "सूनुते सुष्ठु मनुष्याणां नेत्रि देवि जरयन्ती सर्वप्राणिनः क्षपयन्ती त्वं स्तोत्रे स्तुतिकर्त्रे यजमानाय तदर्थं "रेवत् धनवत् समृद्धयर्थम् उच्छेति शेषः ॥ ॥ ८ ॥
 
 
 
Line १४२ ⟶ १६३:
 
वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥
 
अव । इयम् । अश्वैत् । युवतिः । पुरस्तात् । युङ्क्ते । गवाम् । अरुणानाम् । अनीकम् ।।
 
वि । नूनम् । उच्छात् । असति। प्र। केतुः । गृहम्ऽगृहम् । उप । तिष्ठाते । अग्निः ॥ ११ ॥
 
"इयम् उषाः युवतिः यौवनोपेतयोषित्स्थानीया । यद्वा । सर्वेषु भावेषु मिश्रयन्ती। "पुरस्तात् पूर्वस्यां दिशि "अव “अश्वैत् अत्यर्थमागच्छति वर्धते वा । अत्र अवशब्दो विनिग्रहार्थीयः ‘न्यवेति विनिग्रहार्थीयौ ' ( निरु. १. ३) इति यास्केनोक्तत्वात् । तत्कथमवगम्यते इति तत्राह । इयम् “अरुणानाम् अरुणवर्णानां "गवां प्रसिद्धानाम् एतन्नामकानामश्वानां वा "अनीकं समूहं "युङ्क्ते रथे योजयति।' अरुण्यो गाव उषसाम् । श्यावाः सवितुः '(नि. १. १५. ७-८) इति । यथा लोके वाहनसंनाहं दृष्ट्वा प्रयाणमनुमीयते तथा अत्रापि अरुणरश्मीनामश्वानां दर्शनात् उषा आगच्छतीत्यध्यवसीयते । यद्वा । अरुणानां रश्मीनां समूहं युङ्क्ते । तथा "नूनं निश्चयमेषा “वि “उच्छात् तमो विवर्जयिष्यति । यत इयं गा युनक्ति अत एव कारणात् यथा लोकेऽश्वसंनाहं दृष्ट्वा उदयोऽनुमीयते तथात्रापीत्यर्थः । तादृशी सा "असति असत्प्राये नीरूपेऽन्तरिक्षे तिरोधायकत्वात् अशोभने तमसि वा "केतुः केतुस्थानीया ज्ञापयित्री प्रकर्षेण विविधं भासते इति शेषः । उपसर्गवशाद्योग्यक्रियाध्याहारः । यद्वा । असति तमोरूपेऽन्धकारे “प्र केतुः प्रकर्षेण ज्ञापयित्री सती नूनं व्युच्छादिति पूर्वान्वयः । तस्मिन् काले “अग्निः आहवनीयादिरूपः "गृहंगृहं सर्वयजमानगृहम् अग्निहोत्राद्यर्थम् "उप तिष्ठाते उपतिष्ठते दीप्यते इत्यर्थः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२४" इत्यस्माद् प्रतिप्राप्तम्