"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥१०॥
सुपर्णा एत आसते मध्य आरोधने दिवः ।
ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥११॥*
नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् ।
ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥१२॥
पङ्क्तिः २७०:
 
* [http://puranastudy.byethost14.com/pur_index27/vrika.htm वृकोपरि टिप्पणी]
 
[[File:Earth tilt animation.gif|thumb|पृथ्व्याः सूर्यस्य परितः भ्रमणम्]]
 
[[File:Rotating earth maxi.gif|thumb|पृथ्व्याः घूर्णनम्]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्