"ऋग्वेदः सूक्तं १०.१५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
 
{{सायणभाष्यम्|
‘इमा नु कम्' इति पञ्चर्चं षष्ठं सूक्तमप्त्यपुत्रस्य भुवनस्यार्षं, भुवनपुत्रस्य साधनसंज्ञस्य वा वैश्वदेवम् । सर्वा द्विपदास्त्रिष्टुभः । तथा चानुक्रान्तम्-‘इमा नु कं भुवन आप्त्यः साधनो वा भौवनो वैश्वदेवं द्वैपदं त्रैष्टुभम्' इति । दशरात्रस्य द्वितीये छन्दोमे वैश्वदेवशस्त्रे वैश्वदेवान्निविद्धानात् पूर्वमिदं शंसनीयम् । सूत्रितं च-' आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपदासूक्तानि ' (आश्व. श्रौ. ८.७ ) इति । षष्ठेऽहनि तृतीयसवने ब्राह्मणाच्छंसिनः उक्थ्यशस्त्र आद्यस्तृचः स्तोत्रियः । ततो द्वे अनुरूपार्थे । सूत्रितं च--- ब्राह्मणाच्छंसिन इमा नु कं भुवना सीषधामेति पञ्च' (आश्व. श्रौ. ८. ३) इति ॥
 
 
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥
 
इमा। नु । कम् । भुव॑ना । सीसधाम । इन्द्रः । च । विश्वे । च । देवाः ।। १ ।।
 
“इमा इमानि प्रदृश्यमानानि “भुवना भुवनानि “नु क्षिप्रं सीषधाम साधयामः वशीकुर्मः । “कम् इति पूरकः । यद्वा । इमानि सर्वाणि भूतजातान्यस्मभ्यं कं सुखं सीषधाम । साधयन्तु । पुरुषव्यत्ययः। “इन्द्रश्च “विश्वे सर्वे अन्ये “देवाः “च स्तुत्या प्रीता इममर्थं साधयन्तु ॥
 
 
य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑कॢपाति ॥
 
यज्ञम् । च । नः । तन्वम् । च । प्रऽजाम् । च । आदित्यैः । इन्द्रः । सह । चीक्लृपाति ।।२।।
 
“नः अस्माकं यज्ञं ज्योतिष्टोमादिकं यागं “तन्वं शरीरं “च “प्रजां पुत्रादिकां च “आदित्यैः अदितिपुत्रैरन्यैर्देवैः “सह वर्तमानः “इन्द्रः “चीक्लृपाति कल्पयतु । यज्ञादिकं स्वव्यापारसमर्थं करोतु ॥
 
 
आ॒दि॒त्यैरिन्द्र॒ः सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ॥
 
आदित्यैः । इन्द्रः । सऽगणः । मरुत्ऽभिः । अस्माकम् । भूतु । अविता । तनूनाम् ॥ ३ ॥
 
“आदित्यैः अदितिपुत्रैर्मित्रादिभिः “मरुद्भिः च “सगणः सहितः इन्द्रः अस्माकं तनूनां शरीराणां तनयानां वा अविता "भूतु रक्षिता भवतु ॥
 
 
ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥
 
हत्वाय । देवाः । असुरान् । यत् । आयन् । देवाः । देवऽत्वम् । अभिऽरक्षमाणाः ।।४।।
 
“देवाः इन्द्रादयः “असुरान् क्षेप्तॄन् वृत्रादीन् “हत्वाय हत्वा विनाश्य यत् यदा “आयन आगच्छन् स्वकीयॆ स्थानॆ प्राप्नुवन् तदानीं ते "देवाः देवत्वम् आत्मीयममृतत्वम् “अभिरक्षमाणाः अभितः सर्वतो रक्षन्तोऽभूवन् । बाधकाभावात् सर्वत्र प्रख्यापितवन्त इत्यर्थः ॥
 
 
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
 
प्रत्यञ्चम् । अर्कम् । अनयन् । शचीभिः । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥५॥
 
“शचीभिः कर्मभिः परिचरणात्मकैः सार्धम् “अर्कम् अर्चनसाधनं स्तोत्रं “प्रत्यञ्चम् इन्द्रादीन् प्रत्यञ्चत् “अनयन् स्तोतारः प्रापयन् । यदैवम् “आदित् अनन्तरमेव “इषिरां गमनशीलं “स्वधां वृष्ट्युदकं “पर्यपश्यन् सर्वे जनाः परितः पश्यन्ति । यद्वा । इषिरामेषणीयां स्वधाम् । अन्ननामैतत् । हविर्लक्षणमन्नं सर्वे देवाः परिपश्यन्ति ॥ ॥ १५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५७" इत्यस्माद् प्रतिप्राप्तम्