"ऋग्वेदः सूक्तं १०.१५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
{{ऋग्वेदः मण्डल १०}}
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् ।
अग्निर्नः पार्थिवेभ्यः ॥१॥
Line २२ ⟶ २१:
सुसंदृशं त्वा वयं प्रति पश्येम सूर्य ।
वि पश्येम नृचक्षसः ॥५॥
</span></poem>
 
{{सायणभाष्यम्|
</pre>
‘सूर्यः' इति पञ्चर्चं सप्तमं सूक्तं सूर्यपुत्रस्य चक्षुःसंज्ञस्यार्षं सूर्यदेवत्यं गायत्रम् । तथा चानुक्रान्तं-- सूर्यो नश्चक्षुः सौर्यः सौर्यं गायत्रम्' इति । आश्विनशस्त्रे सूर्योदयादुत्तरकाले सौर्यकाण्ड इदं सूक्तम् । सूत्रितं च --- सूर्यो नो दिव उदु त्यं जातवेदसमिति नव' ( आश्व. श्रौ. ६. ५) इति । दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे ‘सूर्यो नः' इत्येषा। सूत्रितं च-- सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यः' ( आश्व. श्रौ. १. ४ ) इति ॥
</div>
 
{{ऋग्वेदः मण्डल १०}}
 
सूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ।। १ ।।
 
“सूर्यः सर्वस्य प्रेरकः शोभनीयो वा देवः “दिवः द्युलोकात् द्युलोकवर्तिनो जनात् “नः अस्मान् “पातु रक्षतु । “वातः वायुश्च “अन्तरिक्षात् मध्यमस्थानगताद्बाधकादस्मान् रक्षतु । तथा पृथिवीस्थानः “अग्निः च “पार्थिवेभ्यः पृथिव्यां वर्तमानेभ्यः शत्रुभ्यः “नः अस्मान् रक्षतु ।।
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५८" इत्यस्माद् प्रतिप्राप्तम्