"ऋग्वेदः सूक्तं १०.१५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
वि पश्येम नृचक्षसः ॥५॥
</span></poem>
== ==
 
{{सायणभाष्यम्|
‘सूर्यः' इति पञ्चर्चं सप्तमं सूक्तं सूर्यपुत्रस्य चक्षुःसंज्ञस्यार्षं सूर्यदेवत्यं गायत्रम् । तथा चानुक्रान्तं-- सूर्यो नश्चक्षुः सौर्यः सौर्यं गायत्रम्' इति । आश्विनशस्त्रे सूर्योदयादुत्तरकाले सौर्यकाण्ड इदं सूक्तम् । सूत्रितं च --- सूर्यो नो दिव उदु त्यं जातवेदसमिति नव' ( आश्व. श्रौ. ६. ५) इति । दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे ‘सूर्यो नः' इत्येषा। सूत्रितं च-- सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यः' ( आश्व. श्रौ. १. ४ ) इति ॥
 
 
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।
 
अ॒ग्निर्न॒ः पार्थि॑वेभ्यः ॥
 
सूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ।। १ ।।
Line ३१ ⟶ ३५:
“सूर्यः सर्वस्य प्रेरकः शोभनीयो वा देवः “दिवः द्युलोकात् द्युलोकवर्तिनो जनात् “नः अस्मान् “पातु रक्षतु । “वातः वायुश्च “अन्तरिक्षात् मध्यमस्थानगताद्बाधकादस्मान् रक्षतु । तथा पृथिवीस्थानः “अग्निः च “पार्थिवेभ्यः पृथिव्यां वर्तमानेभ्यः शत्रुभ्यः “नः अस्मान् रक्षतु ।।
 
जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
 
पा॒हि नो॑ दि॒द्युत॒ः पत॑न्त्याः ॥
 
चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।
 
चक्षु॑र्धा॒ता द॑धातु नः ॥
 
चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।
 
सं चे॒दं वि च॑ पश्येम ॥
 
सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य ।
 
वि प॑श्येम नृ॒चक्ष॑सः ॥
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५८" इत्यस्माद् प्रतिप्राप्तम्