"ऋग्वेदः सूक्तं १०.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०७:
 
{{सायणभाष्यम्|
सप्तमेऽनुवाके षट् सूक्तानि । तत्र 'सत्येन' इति सप्तचत्वारिंशदृचं प्रथमं सूक्तं सवितृसुतायाः सूर्याया आर्षम्। 'नवोनवः' इति तिस्रः ‘अनृक्षराः' इति द्वे ‘गृभ्णामि' इति द्वे ‘यदश्विना पृच्छमानौ' इत्येका ‘ पूषा त्वेतो नयतु' इत्येका ‘अघोरचक्षुः' इति चैवमेता दशर्चस्त्रिष्टुभः । ‘तृष्टमेतत्' इत्येषोरोबृहत्यष्टकद्वादशद्वयष्टकवती । “पूर्वपरं चरतः ' ‘इह प्रियं प्रजया' ‘आ नः प्रजां जनयतु' इत्येतास्तिस्रो जगत्यः । शिष्टास्त्र्यत्रिंशदनुष्टुभः । आदितः पञ्चानामृचां सोमो देवता । तत एकादशभिः सूर्या स्वविवाहं स्तुतवती । अतस्तत्र योऽर्थः प्रतिपाद्यते स एव देवतात्वेन विज्ञेयः। ‘या तेनोच्यते सा देवता' इति न्यायात् । सप्तदश्या देवी देवता । अष्टादश्याः सोमार्कौ। एकोनविंश्याश्चन्द्रमाः । सुकिंशुकम्' इत्याद्या नवर्चो विवाहमन्त्रा आशिषः प्रतिपादकाः । अतस्तत्र तत्र प्रतिपाद्योऽर्थों देवता । ‘परा देहि' अश्रीरा तनूः' इति द्वे वध्वा विवाहकाले परिहितस्य वाससः
संस्पर्शनिन्दयित्र्यौ।' ये वध्वश्चन्द्रम्' इति दंपत्योः क्षयरोगस्य नाशिनी । अतस्तद्देवताका'। परिशिष्टानां षोडशाना सूर्या देवता । तथा चानुक्रान्तं-' सत्येन सप्तचत्वारिंशत् ' सर्वमनुक्रान्तम्। सूक्तविनियोगो लैङ्गिकः ॥
 
 
स॒त्येनोत्त॑भिता॒ भूमि॒ः सूर्ये॒णोत्त॑भिता॒ द्यौः ।
 
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥
 
सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः ।।
 
ऋतेन । आदित्याः । तिष्ठन्ति । दिवि । सोमः । अधि । श्रितः ॥ १ ॥
 
"सत्येन ब्रह्मणानन्तात्मना । ब्रह्मा खलु देवानां मध्ये सत्यभूतः । तेनाधःस्थितेन "भूमिः “उत्तभिता उपरि स्तम्भिता । यथाधो न पतेत्तथा कृताः। यद्वा । सत्येन अनृतप्रतियोगिना धर्मण भूमिरुत्तभितोद्धृता फलिता भवतीत्यर्थः । असति सत्ये भूम्यां सस्यादयो न फलन्ति । तथा "सूर्येण देवेन "द्यौः "उत्तभिता । सूर्यो हि द्युस्थानत्वाद्दिवं दधार। “ऋतेन यज्ञेन आदित्याः अदितेः पुत्रा देवाः "तिष्ठन्ति । यज्ञे यजमानदत्तेन खल्वाहुत्या देवा उपजीवन्ति । "दिवि द्युलोके “सोमः देवानामाप्यायनकारी वल्लीरूपो देवतारूपश्च अधि “श्रितः अधितिष्ठति । इति स्वपतिं सोमं सूर्या स्तौति॥
 
 
सोमे॑नादि॒त्या ब॒लिन॒ः सोमे॑न पृथि॒वी म॒ही ।
 
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥
 
सोमेन । आदित्याः । बलिनः । सोमेन । पृथिवी । मही।
 
अथो इति । नक्षत्राणाम् । एषाम् । उपऽस्थे । सोमः । आऽहितः ॥ २ ॥
 
“सोमेनादित्याः अदितेः पुत्रा इन्द्रादयः "बलिनः भवन्ति । ऐन्द्रवायवादिग्रहपरिग्रहादिति भावः । तथा “सोमेन आहुत्यात्मनाग्नौ हुतेन "पृथिवी भूमिः "मही महती भवति । आहुत्या वृष्टिद्वारेण सस्यादिसंपत्तेः । "अथो अपि चायं सोमः "नक्षत्राणामेषाम् । न क्षं त्रायन्त इति नक्षत्रा ग्रहचमसादयः । तेषामेषाम् "उपस्थे "सोमः रसात्मकः “आहितः । यद्वा । प्रसिद्धानामेव नक्षत्राणामुपस्थ उपस्थाने द्युलोके सोम आहितः । तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्' (तै. ब्रा. ३. २. १. १ ) इत्यादिश्रुतेः । देवतारूपसोमपक्षे । सोमेनादित्या देवा बलिनो बलवन्तो भवन्ति तस्यैकैककलास्वादनात् । प्रथमां पिबते वह्रिर्द्वितीयां पिबते रविः' इत्यादिस्मृतेः । सोमेन पृथिवी मही। अमृतसेकेनौषध्याद्यभिवृद्ध्या पृथिव्या बलवत्त्वम् । चन्द्रस्य नक्षत्राणामुपस्थे स्थितिः प्रसिद्धा ॥
 
 
सोमं॑ मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् ।
 
सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥
 
सोमम् । मन्यते । पपिऽवान् । यत् । सम्ऽपिंषन्ति। ओषधिम् ।।
 
सोमम् । यम् । ब्रह्माणः । विदुः । न । तस्य । अश्नाति । कः । चन ॥ ३ ॥
 
 
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८५" इत्यस्माद् प्रतिप्राप्तम्