"ऋग्वेदः सूक्तं १०.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०५:
सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥४७॥
</span></poem>
 
== ==
 
{{सायणभाष्यम्|
Line १४० ⟶ १४२:
 
सोमम् । यम् । ब्रह्माणः । विदुः । न । तस्य । अश्नाति । कः । चन ॥ ३ ॥
 
तं सोमं मन्यते । 'कः । यः “पपिवान् । वर्धनकामार्थं चिकित्सार्थं पीतः सोमो येन । “यत् यमित्यर्थः । यं सोमम् “ओषधिं वल्लीरूपं “संपिंषन्ति सामर्थ्यद्रासायनिकाः । न च स साक्षात्सोमः । तर्हि कः । उच्यते । सोमं हि तं मन्यते “यं “ब्रह्माणः । यद्ब्रह्मशब्दो ब्राह्मणशब्दपर्यायोsस्ति । कुतो नु चरसि ब्रह्मन् ' ' तस्मै मा ब्रूया निधिपाय ब्रह्मन्' इत्यादिप्रयोगात् । ब्राह्मणा इत्यर्थः । ते चर्त्विजो यजमानश्च यागसाधनभूतं संस्कर्तुं “विदुः जानन्ति “तस्य अंशम् । यद्वा । कर्मणि षष्ठी। तं सोमं "कश्चन “न अश्नाति । कश्चिदप्ययज्वेति शेषः । यज्वैनं भक्षयितुमर्हति नान्य इत्यर्थः । एवमोषधिपक्षे । अथ चन्द्रपक्ष उच्यते । तं सोमं मन्यते पपिवान् पीतवान् यजमानो यद्यमोषधिरूपं संपिंषन्त्यभिषवग्रावभिरध्वर्य्वादयो यजमानश्च:। न च स सोमः। कस्तहिं । यं ब्रह्माणो ब्राह्मणा अभिज्ञा दैवज्ञा विदुः कथयन्ति चन्द्रमसं न तस्याश्नाति कश्चनादेवो देवेभ्योऽन्यो मनुष्यादिः । देवा अग्न्यादयो रश्मयो वा । यज्ञार्हसोमस्यासमत्वं न निन्दायै अपि तु इतरस्य स्तुत्यै इति मन्तव्यम् । “ अपशवो वा अन्ये गोअश्वेभ्यः' (तै. सं. ५. २. ९. ४) इत्यादिवत् । एवमत्र सोम्या उभयथा योज्याः ॥
 
 
Line १४५ ⟶ १४९:
 
ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥
 
आच्छत्ऽविधानैः । गुपितः । बार्हतैः । सोम । रक्षितः ।
 
ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिवः ॥ ४ ॥
 
हे "सोम “आच्छद्विधानैः । आच्छादयन्ति विधानानि येषां विद्यन्ते त आच्छद्विधानाः । तैः “गुपितः । तथा “बार्हतैः गुपितः स्वानभ्राजाङ्घार्यादिभिः सप्तभिः सोमपालैः रक्षितः त्वम् । एते वा अमुष्मिँल्लोके सोममरक्षन् ' (तै. सं. ६.१.१०.५) इति ब्राह्मणम् । "ग्राव्णामिच्छृण्वन् अभिषवग्राव्णां ध्वनिं शृण्वन्नेव “तिष्ठसि । “ते त्वां “पार्थिवः पार्थिवो जनः “न “अश्नाति । न हि द्युस्थश्चन्द्ररूपः सोमोऽत्रत्यैः पानयोग्यो भवति । चन्द्रमा वै सोमो देवानामन्नं तं पौर्णमास्यामभिषुण्वन्ति' (श. ब्रा. ११.१.५.३ ) इति वाजसनेयकम् ॥
 
 
यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।
 
वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥
 
यत् । त्वा । देव । प्रऽपिबन्ति । ततः । आ । प्यायसे । पुनरिति ।।
 
वायुः । सोमस्य । रक्षिता । समानाम् । मासः । आऽकृतिः ॥ ५ ॥
 
हे “देव सोम “यत् यदा “त्वा त्वां प्रपिबन्ति ओषधिरूपं त्रिष्वपि सवनेषु “ततः अनन्तरमेव “पुनः “आ “प्यायसे ।“ आ प्यायस्व सम् ' ( ऋ. सं. १. ९१. १६) इति प्रातःसवने ‘सं ते पयांसि' (ऋ. सं. १. ९१. १८) इत्युत्तरयोः सवनयोराप्यायसे । किंच “वायुः तव “सोमस्य “रक्षिता । यथा न शुष्यति तथा । वायुः शोषकः प्रसिद्धो लोके । किंच "मासः । ‘मसी परिमाणे । मस्यते परिमीयत इति मासः सोमः। स च "समानां संवत्सराणाम् "आकृतिः आकर्ता व्यवच्छेदको भवति । संवत्सरे संवत्सरे वसन्तादिकालेष्वनुष्ठीयमानत्वात् ' वसन्ते वसन्ते ज्योतिषा यजेत' इति श्रुतेः । यद्वा । सोमाधारवनस्पतिविकारग्रहद्वारेण वायुः सोमरसस्य रक्षिता भवति । ‘वायुगोपा वनस्पतयः' इति श्रुतेः । एवं वल्लीरूपसोमपक्षे योजना । चन्द्रपक्षे तु । हे देव सोम यद्यदा वा त्वां प्रपिबन्ति रश्मयोऽपरपक्षे ततोऽनन्तरमेव पूर्वपक्षे पुनराप्यायसे । वायुश्च सोमस्य तव रक्षिता । वाय्वधीनत्वाच्चन्द्रगतेः । किंच समानां संवत्सराणां मासः । षष्ठ्येकवचनमेतत् । मासस्याकृतिश्च कर्ता त्वं चासि । एकैककलाहासवृद्धिभ्यां हि मासः पूर्यते तैः संवत्सर इति ॥ ॥ २० ॥
 
 
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।
 
सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥
 
रैभी। आसीत् । अनुऽदेयी । नाराशंसी । निऽओचनी ।।
 
सूर्यायाः । भद्रम् । इत् । वासः । गाथया । एति । परिऽकृतम् ॥ ६ ॥
 
आभिः सूर्या स्वविवाहमस्तौदिस्युक्तम् । सूर्या सावित्री ब्रूते । "रैभी। रैभ्यः काश्चनर्चः । ‘रैभीः शंसति रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकमायन्' (ऐ. ब्रा. ६. ३२) इत्यादिब्राह्मणविहिता रैभ्यः । सा रैभी “अनुदेयी “आसीत् । दीयमानवधूविनोदनायानुदीयमाना वयस्यासीत् । तथा “नाराशंसी। प्राता रत्नम् ' (ऋ. सं. १. १२५. १ ) इत्यादिका मनुष्याणां स्तुतयो नाराशंस्यः । सा नाराशंसी “न्योचनी । उचतिः सेवाकर्मा । सा वधूशुश्रूषार्थं दीयमाना दास्यभवत् । “सूर्यायाः मम “भद्रं “वासः विचित्रं दुकूलादिकमाच्छादनयोग्यं वस्त्रं “गाथया “परिष्कृतम् अलंकृतम् “एति । 'गाथा गीयते' इत्यादिब्राह्मणोक्ता गाथा । तया गाथया यत्परिष्कृतमस्ति तद्वासोऽभवदिति ॥
 
 
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् ।
 
द्यौर्भूमि॒ः कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ॥
 
चित्तिः । आः । उपऽबर्हणम् । चक्षुः । आः । अभिऽअञ्जनम् ।
 
द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम् ॥ ७ ॥
 
“चित्तिः देवता “उपबर्हणम् “आः आसीत् । “चक्षुः "अभ्यञ्जनम् “आः आसीत् । तथा हि। वृत्रस्य कनीनिका परापतत्त्रिककुन्नाम पर्वते । तेन त्रैककुदेनाञ्जनसजातीयेन चक्षुषी अञ्जते । तच्चक्षुरेवाञ्जनमासीदिति । “द्यौः च "भूमिः च "कोशः आसीत् । कोशस्थानीये अभूताम् । “यत् यदा "सूर्या "पतिं स्वकीयं नवभर्तारं सोमम् "अयात् अगच्छत् तदैवमुपकरणान्यासन् ॥
 
 
स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः ।
 
सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥
 
स्तोमाः । आसन् । प्रतिऽधयः । कुरीरम् । छन्दः । ओपशः ।
 
सूर्यायाः । अश्विना । वरा । अग्निः । आसीत् । पुरःऽगवः ॥ ८ ॥
 
सूर्याया रथस्य “स्तोमाः त्रिवृदादयः “प्रतिधयः “आसन् । प्रतिधीयन्त इति प्रतिधय ईषातिर्यगायतकाष्ठादयः । तथा “कुरीरं “छन्दः कुरीरनामकं छन्दोऽनसः "ओपशः अभवत् । येनोपशेरते स ओपशः । तादृशायाः “सूर्यायाः “अश्विना अश्विनौ “वरा वरावास्तामिति शेषः । तस्या विवाहे “पुरोगवः पुरोगन्ता पुरतो गन्ता' यः पूर्वमेव प्रस्तावार्थं गच्छति तत्स्थानीयः “अग्निरासीत् । ‘प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छन् ' (ऐ. ब्रा. ४.७) इत्यादि हि ब्राह्मणम् । अत्रायमभिप्रायः । प्रजापतिः सविता स्वदुहितरं सोमाय प्रायच्छत् । सोमाय दास्यामीति मनीषामकरोत् । तस्मिन् समये पुत्र्या उपचारार्थं प्रदानान्युक्तान्यभवन् । तथा च सत्यश्विनौ प्रबलौ सन्तावाजिं पुरतो गत्वा तामलभेतामिति । उत्तरत्रापि सोमो वधूयुरभवत् । इत्यादिनायमेवार्थः स्पष्टो भविष्यति । 'योषावृणीत जेन्या' (ऋ.सं.१.११९.५) इत्यादिकमुक्तम् ॥
 
 
सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।
 
सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ॥
 
सोमः । वधूऽयुः । अभवत् । अश्विना । आस्ताम् । उभा । वरा ।।
 
सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात् ॥ ९ ॥
 
“सोमो “वधूयुः वधूकामो वरः “अभवत् । तस्मिन् समये “अश्विना अश्विनौ "उभा उभौ “वरा वरौ "आस्ताम् अभूताम् । “यत् यदा "सूर्याँ “पत्ये "शंसन्तीं पतिं कामयमानाम् । पर्याप्तयौवनामित्यर्थः। सूर्यां "मनसा सहिताय' सोमाय वराय "सविता तत्पिता अददात् प्रादात् दित्सां चकार ॥
 
 
मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः ।
 
शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हम् ॥
 
मनः । अस्याः । अनः । आसीत् । द्यौः । आसीत् । उत । छदिः ।
शुक्रौ । अनड़्वाहौ। आस्ताम् । यत् । अयात् । सूर्या । गृहम् ॥ १० ॥
 
“अस्याः सूर्यायाः पत्युर्गृहं गच्छन्त्याः "अनः रथः “मनः “आसीत् । या पतिगृहं त्वया गच्छामीति मतिरस्ति सा अन आसीत् । "उत अपि च तस्या अनसः “द्यौः द्युलोकः “छदिः उपर्यपिधानम् “आसीत् । शुक्रौ दीप्तौ सूर्याचन्द्रमसौ "अनड्वाहौ रथस्य वोढारौ “आस्ताम् अभवताम् । “यत् यदा "सूर्या गृहं सोमम् अयात् अगात् ॥ ॥ २१ ॥
 
 
ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः ।
 
श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराचा॒रः ॥
 
ऋक्ऽसामाभ्याम् । अभिऽहितौ । गावौ । ते। सामनौ । इतः ।
 
श्रोत्रम् । ते । चक्रे इति । आस्ताम् । दिवि । पन्थाः । चराचरः ॥ ११ ॥
 
हे सूर्ये देवि ते तव “ऋक्सामाभ्याम् अभिधानीस्थानाभ्याम् “अभिहितौ “गाव गोस्थानीयौ सूर्याचन्द्रमसौ “सामनौ सामानौ सन्तौ “इतः गच्छतः । अनोवाहौ पत्युर्गृहं प्रति गच्छतः । “ते तव “श्रोत्रम् । श्रोत्रे इत्यर्थः । वरस्य गुणग्राहिणी श्रोत्रे एव “चक्रे "आस्ताम् । मनोरूपस्य रथस्य श्रोत्रे चक्रे अभवतामित्यर्थः । “दिवि “पन्थाश्चराचरः चलाचलोऽप्यन्तं गमनसाधनभूतो मार्गोऽभूत् । रथसंचारप्रदेशो द्युलोक आसीत् ॥
 
 
शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।
 
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥
 
शुची इति । ते । चक्रे इति । यात्याः । विऽआनः । अक्षः । आऽहतः ।
 
अनः । मनस्मयम् । सूर्या । आ । अरोहत् । प्रऽयती । पतिम् ।। १२ ।।
 
“यात्याः गच्छन्त्याः “ते तव अनसः “चक्रे चङ्क्रमणशीले रथाङ्गे “शुची श्रोत्रे आस्ताम् । “व्यानः तव व्यानो वायुः “अक्षः । उभयरथचक्रच्छिद्रगामिनी या काष्ठा सा च रथस्य सर्वं भारं वहति । सोऽक्षो व्यानोऽभूत् । “मनस्मयं मनोमयम् “अनः शकटं “सूर्या “पतिं सोमं प्रति “प्रयती प्रकर्षेण गच्छन्ती “आरोहत् आरूढवती । पतिं प्रति जिगमिषोर्मनोरूपस्य रथस्य पत्युर्गुणश्राविणी श्रोत्रे एव चक्रे अभूतां व्यानो धारको वायुश्चेष्टकोऽक्षोऽभूदित्यर्थः ।।
 
 
सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् ।
 
अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒ः पर्यु॑ह्यते ॥
 
सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अवऽअसृजत् ।
 
अघासु । हन्यन्ते । गावः । अर्जुन्योः । परि । उह्यते ॥ १३ ॥
 
सोमाय प्रदित्सितायाः “सूर्याया वहतुः । कन्याप्रियार्थं दातव्यो गवादिपदार्थों वहतुः । स च “प्रागात् तस्या अपि पूर्वमगच्छत् । “यं वहतुं “सविता अस्याः पिता “अवासृजत् अवसृष्टवान् । प्रादादित्यर्थः। कदा सागच्छत् कदा वहतुरित्युभयोः काल उच्यते । “अघासु । मघास्वित्यर्थः । मघानक्षत्रेषु “गावः सवित्रा दत्ता गावः सोमगृहं प्रति “हन्यन्ते दण्डैस्ताड्यन्ते प्रेरणार्थम् । “अर्जुन्योः । फल्गुन्योरित्यर्थः। तयोर्नक्षत्रयोः सवितुः सकाशात् परि सोमगृहं प्रति “उह्यते नीयते रथेन ॥
 
 
यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।
 
विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥
 
यत् । अश्विना । पृच्छमानौ । अयातम् । त्रिऽचक्रेण । वहतुम् । सूर्यायाः ।
 
विश्वे । देवाः । अनु । तत् । वाम् । अजानन् । पुत्रः । पितरौ । अवृणीत । पूषा ॥ १४ ॥
 
 
यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८५" इत्यस्माद् प्रतिप्राप्तम्