"ऋग्वेदः सूक्तं १०.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७३:
 
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥
 
प्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सुऽशेवः ।
 
ऋतस्य । योनौ । सुऽकृतस्य । लोके । अरिष्टाम् । त्वा । सह । पत्या । दधामि ।। २४ ।।
 
जातं प्राणिनं सवित्रा प्रेरितो वरुण आत्मपाशैर्बध्नाति । तस्मात् “वरुणस्य “पाशात् हे वधु “त्वा त्वां “प्र “मुञ्चामि “येन पाशेन “त्वा त्वां “सविता वरुणस्य प्रेरकः “सुशेवः सुसुखः “अबध्नात् बन्धनं कृतवान् । यज्ञविनियोगपक्षे पत्नीं योक्त्रेण बध्नाति । बन्धनस्य वरुणोऽभिमानी। अतो वरुणपाशयोक्त्रात्प्र मुञ्चामि येन योक्त्रेण सविता कर्मणामनुज्ञाता देव ऋत्विक्पाशेनाबध्नात् । तं मोचयित्वा च "ऋतस्य यज्ञस्य “योनौ स्थाने यागभूमौ "सुकृतस्य “लोके कर्मक्षेत्रे भूलोके च “अरिष्टाम् अहिंसितां त्वां पुत्राद्यर्थं “पत्या “सह “दधामि स्थापयामि ॥
 
 
प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् ।
 
यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥
 
प्र । इतः । मुञ्चामि । न । अमुतः । सुऽबद्धाम् । अमुतः । करम् ।
 
यथा । इयम् । इन्द्र । मीढ्वः । सुऽपुत्रा । सुऽभगा । असति ॥ २५ ॥
 
“इतः पितृकुलात् “प्र “मुञ्चामि त्वां “नामुतः भर्तृगृहात्प्रमुञ्चामि । “अमुतः भर्तृगृहे "सुबद्धां “करम् । “यथेयं कन्या हे “इन्द्र “मीढ़्वः सेक्तः “सुपुत्रा “सुभगा सुष्ठुभाग्या वा “असति भवति तथा कुरु ॥ ॥ २४ ॥
 
 
विवाहानन्तरभाविनि प्रयाणे ‘पूषा त्वेतो नयतु' इत्यनया रथादियानमारोहयेत् । सूत्रितं च- पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत्' (आश्व. गृ. १. ८. १ ) इति ॥
 
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।
 
गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥
 
पूषा । त्वा । इतः । नयतु । हस्तऽगृह्य । अश्विना । त्वा । प्र । वहताम् । रथेन ।
 
गृहान् । गच्छ । गृहऽपत्नी । यथा । असः । वशिनी । त्वम् । विदथम् । आ। वदासि॥२६॥
 
“हस्तगृह्य ग्राह्यहस्तः पूषा “त्वा त्वाम् इतः “नयतु प्रापयतु । “अश्विना अश्विनौ “त्वा त्वां “रथेन “प्र “वहतां प्रगमयताम् । “गृहान् भर्तृसंबन्धिनः “गच्छ त्वं “गृहपत्नी “यथासः भवसि स्वगृहस्वामिनी भवसि । “वशिनी सर्वेषां गृहगतानां वंशं प्रापयित्री पत्युर्वशे वर्तमाना वा “विदथं पतिगृहम् “आ “वदासि आवदसि । गृहस्थितं भृत्यादिजनमावद ॥
 
 
‘इह प्रियम्' इत्येषा वध्वा गृहप्रवेशनी । सूत्रितं च-’इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्' (आश्व. गृ. १. ८. ८) इति ॥
 
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
 
ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥
 
इह । प्रियम् । प्रऽजया । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्हऽपत्याय । जागृहि ।
 
एना। पत्या । तन्वम् । सम् । सृजस्व । अध । जिव्री इति । विदथम् । आ । वदाथः ॥२७॥
 
हे वधु “ते तव “इह अस्मिन् पतिकुले “प्रियं “प्रजया सह "समृध्यताम् । “अस्मिन्गृहे “गार्हपत्याय गृहपतित्वाय “जागृहि बुध्यस्व। “एना अनेन “पत्या सह “तन्वं स्वीयं शरीरं “सं “सृजस्व । संसृष्टा भव । “अध अथ "जिव्री जीर्णौ जायापती युवां “विदथं गृहम् आ “वदाथः आभिमुख्येन वदतम् ।।
 
 
नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
 
एध॑न्ते अस्या ज्ञा॒तय॒ः पति॑र्ब॒न्धेषु॑ बध्यते ॥
 
नीललोहितम् । भवति । कृत्या । आसक्तिः । वि । अज्यते ।
 
एधन्ते । अस्याः । ज्ञातयः । पतिः । बन्धेषु । बध्यते ॥ २८ ॥
 
“कृत्या अभिचाराभिमानिनी देवता “नीललोहितं भवति । नीलं च लोहितं च तस्या रूपं भवतीत्यर्थः । सा कृत्या “आसक्तिः आसक्तास्यां संबद्धा “व्यज्यते । त्यज्यत इत्यर्थः । तस्यां कृत्यायामपगतायाम् “अस्याः वध्वाः "ज्ञातयः “एधन्ते वर्धन्ते । पतिः च “बन्धेषु सांसारिकेषु "बध्यते ॥
 
 
परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
 
कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥
 
परा । देहि । शामुल्यम् । ब्रह्मऽभ्यः । वि । भज । वसु ।
 
कृत्या । एषा । पत्ऽवती । भूत्वी । आ । जाया। विशते । पतिम् ॥ २९ ॥
 
“शामुल्यम् । शामलमित्यर्थः । शमलं शरीरं मलम् । शरीरावच्छन्नस्य मलस्य धारकं वस्त्रं “परा “देहि परात्यज । धृतप्रायश्चित्तार्थं “ब्रह्मभ्यः ब्राह्मणेभ्यः "वसु धनं “वि “भज प्रयच्छेत्यर्थः । किमर्थं वधूवासः परित्याग इति चेत् उच्यते । “एषा “कृत्या “पद्वती पदवती सती "जाया “भूत्वी भूत्वा “पतिं “विशते । कृत्यारूपवासःप्रवेशात् कृत्या जाया भूत्वा विशत इत्युपचर्यते । अतस्तत्परित्यागे कृत्यैव त्यक्ता भवतीत्यर्थः । यदि वधूवासः स्वयं निधत्ते तदैवं भवतीति वधूवासःसंस्पर्शनं निन्दायुक्तम् ॥
 
 
अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।
 
पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ॥
 
अश्रीरा । तनूः । भवति । रुशती । पापया । अमुया ।।
 
पतिः । यत् । वध्वः । वाससा । स्वम् । अङ्गम् । अभिऽधित्सते ॥ ३० ॥
 
अत्रापि वधूवासःसंस्पर्शनिन्दोच्यते । “तनूः वरस्य संबन्धिनी अश्रीराः अश्रीका “भवति । कथं स्याच्चेदिति उच्यते । “रुशती । रुशदिति वर्णनाम । दीप्तया "अमुया अनया "पापया पापरूपया कृत्यया युक्ता चेत्तनूः । तदेवाह । “पतिर्यत् यदि “वध्वो “वाससा “स्वमङ्गमभिधित्सते परिधातुमिच्छति ॥ ॥ २५ ॥
 
 
ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ ।
 
पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥
 
ये । वध्वः । चन्द्रम् । वहतुम् । यक्ष्माः । यन्ति । जनात् । अनु ।
 
पुनरिति । तान् । यज्ञियाः । देवाः । नयन्तु । यतः । आऽगताः ॥ ३१ ॥
 
“वध्वश्चन्द्रं हिरण्यरूपं “वहतुं “ये यक्ष्माः व्याधयः “अनु “यन्ति प्राप्नुवन्ति “जनात् अस्मद्विरोधिनः सकाशात् । यद्वा । जनाद्यमाख्यात् । “तान “पुनः “नयन्तु प्रापयन्तु “यज्ञियाः यज्ञार्हाः "देवाः इन्द्रादयः । “यत “आगताः यस्मात्ते यक्ष्मा आगतास्तत्र तान्नयन्तु ॥
 
 
वध्वाः प्रयाणे ‘मा विदन्' इत्येषा जप्या। सूत्रितं च-’कल्याणेषु देशवृक्षचतुष्पथेषु मा विदन् परिपन्थिन इति जपेत ' ( आश्व. गृ. १. ८. ६ ) इति ॥
 
मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती ।
 
सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥
 
मा । विदन् । परिऽपन्थिनः । ये । आऽसीदन्ति । दंपती इति दम्ऽपती ।
 
सुऽगेभिः । दुःऽगम् । अति । इताम् । अप । द्रान्तु । अरातयः ॥ ३२ ॥
 
“परिपन्थिनः पर्यवस्थातारः शत्रवः “मा “विदन् मा प्रापयन् ये “परिपन्थिनः “दंपती “आसीदन्ति अभिगच्छन्ति । "सुगेभिः सुगैर्मार्गैः "दुर्गं दुःखेन गन्तुं शक्यं दुर्गमं देशम् “अतीतां अतिगच्छताम्। “अरातयः अदातारः शत्रवः “अप "द्रान्तु अपगच्छन्तु ॥
 
 
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।
 
सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥
 
सुऽमङ्गलीः । इयम् । वधूः । इमाम् । सम्ऽएत । पश्यत ।
 
सौभाग्यम् । अस्यै । दत्त्वाय । अथ । अस्तम् । वि । परा । इतन ॥ ३३ ॥
 
“इयं “वधूः “सुमङ्गलीः शोभनमङ्गला । अतः “इमां सर्वं आशीःकर्तारः “समेत संगच्छत । तां “पश्यत च । तां संगताश्च दृष्ट्वा “अस्यै ऊढायै सौभाग्यं “दत्वाय दत्त्वा “अथ “अस्तम् । गृहनामैतत् । स्वस्वसंबन्धिनं “वि “परेतन विविधं परागच्छत ॥
 
 
तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।
 
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥
 
तृष्टम् । एतत् । कटुकम् । एतत् । अपाष्ठऽवत् । विषऽवत् । न । एतत् । अत्तवे ।
 
सूर्याम् । यः । ब्रह्मा । विद्यात् । सः । इत् । वाधूऽयम् । अर्हति ।। ३४ ।।
 
अनयापि वधूवस्त्रपरित्यागः प्रतिपाद्यते । एतत् वस्त्रं “तृष्टं दाहजनकम् । तथा “एतत् “कटुकम् । तथा “अपाष्ठवत् । अपाष्ठमपस्थितमृजीषम् । तद्वत् । तथा “विषवत् । “नैतत् वस्त्रम् “अत्तवे अत्तव्यम् । अनुपयोग्यम्। “यो “ब्रह्मा ब्राह्मणः “सूर्याम् इदानीं प्रस्तुतां देवीं “विद्यात् सम्यग्जानीयात् “स “इत् स एव “वाधूयं वधूवस्त्रम् “अर्हति।।
 
 
आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् ।
 
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥
 
आऽशसनम् । विऽशसनम् । अथो इति । अधिऽविकर्तनम् ।।
 
सूर्यायाः । पश्य । रूपाणि । तानि । ब्रह्मा । तु । शुन्धति ।। ३५ ।।
 
“आशसनं तूषाधानम्। तच्चान्यवर्णं भवति । “विशसनं शिरसि निधीयमानम् । तादृशं दशान्ते निधीयमानम् “अधिविकर्तनं यत्त्रिधा वासो विकृन्तन्ति । तान्याशसनादीनि वासांस्यवस्थितानि “सूर्यायाः "रूपाणि भवन्ति । तानि “पश्य। एवंभूतान्याशसनादीनि पुरा सूर्यास्वशरीरे स्थितान्यमङ्गलानि वासांसि विधत्ते । “तानि रूपाणि सूर्यावित् “ब्रह्मा “तु ब्राह्मण एव तस्माद्वाससः सकाशात् “शुन्धति अपनयति ॥ ॥ २६ ॥
 
 
विवाहे कन्याहस्तग्रहणे 'गृभ्णामि' इत्येषा । सूत्रितं च--- गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयात् ' ( आश्व. गृ. १. ७. ३) इति ॥
 
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।
 
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥
 
गृभ्णामि । ते। सौभगऽत्वाय । हस्तम् । मया । पत्या । जरत्ऽअष्टिः । यथा । असः ।
 
भगः । अर्यमा । सविता । पुरम्ऽधिः । मह्यम् । त्वा । अदुः । गार्हऽपत्याय । देवाः ॥३६॥
 
हे वधु "ते तव “हस्तम् अहं “गृभ्णामि गृह्णामि । किमर्थम् । “सौभगत्वाय सौभाग्याय । “मया “पत्या त्वं यथा "जरदष्टिः प्राप्तवार्धक्या “असः भवसि । “भगो “अर्यमा “सविता “पुरंधिः पूषा एते "देवाः “त्वा त्वां “मह्यम् अदुः दत्तवन्तः। किमर्थम् । “गार्हपत्याय । यथाहं गृहपतिः स्यामिति॥
 
 
तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८५" इत्यस्माद् प्रतिप्राप्तम्