"ऋग्वेदः सूक्तं १०.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०६:
</span></poem>
 
 
== ==
 
{{सायणभाष्यम्|
पङ्क्तिः ५२४:
 
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्तः॑ प्र॒हरा॑म॒ शेप॑म् ॥
 
ताम् । पूषन् । शिवऽतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्याः । वपन्ति ।
 
या। नः । ऊरू इति । उशती । विऽश्रयते । यस्याम् । उशन्तः । प्रऽहराम । शेपम् ॥३७॥
 
हे "पूषन् पोषकैतन्नामक देव "शिवतमाम् अत्यन्तमङ्गलभूतां "ताम् “एरयस्व आ ईरय सर्वतः प्रेरय । “यस्याम् ऊरौ "बीजं रेतोलक्षणं "मनुष्या “वपन्ति आदधते । “या “नः अस्माकम् “ऊरू “उशती कामयमाना “विश्रयाते । “यस्याम् ऊरौ "उशन्तः कामयमाना वयं “शेपं स्पर्शनयोग्यं पुंस्प्रजननं “प्रहराम । ऊरौ व्यञ्जनसंबन्धं करवामेत्यर्थः ॥
 
 
तुभ्य॒मग्रे॒ पर्य॑वहन्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
 
पुन॒ः पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥
 
तुभ्यम् । अग्रे । परि । अवहन् । सूर्याम् । वहतुना । सह ।।
 
पुनरिति । पतिऽभ्यः । जायाम् । दाः । अग्ने । प्रऽजया । सह ॥ ३८ ॥
 
गन्धर्वा हे अग्ने "तुभ्यमग्ने "पर्यवहन् । प्रायच्छन्नित्यर्थः । काम् । "सूर्याम् । केन सह । “वहतुना “सह । त्वं च तां सूर्यां वहतुना सह सोमाय प्रायच्छः । तद्वदिदानीमपि हे अग्ने “पुनः "पतिभ्यः अस्मभ्यं "जायां "प्रजया "सह "दाः देहि ॥
 
 
पुन॒ः पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
 
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ॥
 
पुनरिति । पत्नीम्। अग्निः । अदात् । आयुषा । सह । वर्चसा ।
 
दीर्घऽआयुः । अस्याः । यः । पतिः । जीवति । शरदः । शतम् ॥ ३९ ॥
 
“पुनः स्वगृहीतां "पत्नीम् "अग्निः "आयुषा “सह वर्चसा सह “अदात् प्रायच्छत् ।। "अस्याः अग्निदत्तायाः "यः "पतिः पुमान् सः "दीर्घायुः सन् "शरदः "शतं शतसंवत्सरं "जीवाति जीवतु ॥
 
 
सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
 
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥
 
सोमः । प्रथमः । विविदे। गन्धर्वः । विविदे। उत्तरः ।
 
तृतीयः । अग्निः । ते। पतिः । तुरीयः । ते । मनुष्यऽजाः ॥ ४० ॥
 
जातां कन्यां "सोमः प्रथमभावी सन् "विविदे लब्धवान् । "गन्धर्वः "उत्तरः सन् "विविदे लब्धवान् । "अग्निः "तृतीयः "पतिः “ते तव । पश्चात् "मनुष्यजाः पतिः “तुरीयः चतुर्थः ॥ ॥२७॥
 
 
सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ ।
 
र॒यिं च॑ पु॒त्राँश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥
 
सोमः । ददत् । गन्धर्वाय । गन्धर्वः । ददत् । अग्नये ।
 
रयिम् । च । पुत्रान् । च । अदात् । अग्निः । मह्यम् । अथो इति । इमाम् ॥ ४१ ॥
 
“सोमः "गन्धर्वाय प्रथमं "ददत् प्रादात् । "गन्धर्वः "अग्नये प्रादात् । "अथो अपि च "अग्निः “इमां कन्यां "रयिं धनं “पुत्रांश्च "मह्यम् अदात् ॥
 
 
इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।
 
क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥
 
इह । एव । स्तम्। मा । वि । यौष्टम् । विश्वम् । आयुः । वि। अश्नुतम् ।
 
क्रीळन्तौ । पुत्रैः । नप्तृऽभिः । मोदमानौ । स्वे । गृहे ॥ ४२ ॥
 
“इहैव "स्तम् इहैवास्मिँल्लोके स्तं भवतम् । “मा "वियौष्टं मा पृथग्भूतम् । विश्वमायुर्व्यश्नुतं प्राप्नुतम् । किंच “पुत्रैर्नप्तृभिः पौत्रैः सह "स्वे "गृहे "मोदमानौ भवतमिति शेषः ॥
 
 
गृहप्रवेशे ‘आ नः प्रजां जनयतु ' इत्याद्याश्चतस्रो होमार्थाः । सूत्रितं च-’आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा' (आश्व. गृ. १. ८. ९) इति ॥
 
आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
 
अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
 
आ । नः । प्रऽजाम् । जनयतु । प्रजाऽपतिः । आऽजरसाय । सम् । अनक्तु । अर्यमा ।
 
अदुःऽमङ्गलीः । पतिऽलोकम् । आ। विश। शम्। नः । भव । द्विऽपदे । शम् । चतु:ऽपदे॥४३॥
 
“प्रजापतिः देवः नः अस्माकं "प्रजाम् आ “जनयतु । "अर्यमा च "आजरसाय जरापर्यन्तं जीवनाय "समनक्तु संगमयतु । सा त्वम् "अदुर्मङ्गलीः दुर्मङ्गलरहिता सुमङ्गली। यद्वा । या मङ्गलाचारान् दूषयति सा दुर्मङ्गली । ततोऽन्या अदुर्मङ्गली । तादृशी सती “पतिलोकं पतिसमीपम् "आ “विश प्राप्नुहि । "नः अस्माकं “द्विपदे “शं "भव । तथा च "शं चतुष्पदे भव ॥ ।
 
 
अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।
 
वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
 
अघोरऽचक्षुः । अपतिऽघ्नी । एधि । शिवा । पशुऽभ्यः । सुऽमनाः । सुऽवर्चाः ।
 
वीरऽसूः । देवऽकामा । स्योना । शम् । नः । भव । द्विऽपदे । शम्। चतुःऽपदे ।। ४४ ॥
 
हे वधु “त्वम् "अघोरचक्षुः क्रोधादभयंकरचक्षुः “एधि भव । तथा "अपतिघ्नी भव । तथा “पशुभ्यः "शिवा हितकरी भव "सुमनाः "सुवर्चाः च भव । वीरसूः पुत्राणामेव प्रसवित्री “देवकामा "स्योना सुखकरा च भव ॥
 
 
इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु ।
 
दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥
 
इमाम् । त्वम् । इन्द्र । मीढ्वः । सुऽपुत्राम् । सुऽभगाम् । कृणु।
 
दश । अस्याम् । पुत्रान् । आ । धेहि । पतिम् । एकादशम् । कृधि ॥ ४५ ॥
 
हे इन्द्र “त्वम् "इमां वधूं "सुपुत्रां सुभगां च कृणु कृधि । अस्यां वध्वां "दश पुत्रान् “आ “धेहि । “पतिमेकादशं "कृधि । दश पुत्राः पतिरेकादशो यथा स्यात्तथा कृधि कृणु ॥
 
 
स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व ।
 
नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥
 
सम्ऽराज्ञी । श्वशुरे । भव । सम्ऽराज्ञी । श्वश्र्वाम् । भव ।
 
ननान्दरि । सम्ऽराज्ञी । भव । सम्ऽराज्ञी । अधि । देवृषु ॥ ४६॥
 
हे वधु श्वशुरादिषु त्वं "सम्राज्ञी “भव। "देवृषु । देवरेष्वित्यर्थः ॥
 
 
‘समञ्जन्तु ' इत्येषा वरस्य दधिप्राशने वधूवरयोर्हृदयस्पर्शने वा विनियुक्ता। तथा च सूत्रितं - समञ्जन्तु विश्वे देवा इति दध्नः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये' (आश्व. गृ. १. ८. ९) इति ॥
 
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ ।
 
सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥
 
सम् । अञ्जन्तु। विश्वे । देवाः । सम्। आपः । हृदयानि । नौ।
 
सम् । मातरिश्वा। सम् । धाता। सम् । ॐ इति । देष्ट्री । दधातु । नौ ।। ४७ ॥
 
“विश्वे "देवाः सर्वे देवाः "नौ "हृदयानि मानसानि "समञ्जन्तु सम्यगञ्जन्तु । अपगतदुःखादिक्लेशानि कृत्वा लौकिकवैदिकविषयेषु प्रकाशयुक्तानि कुर्वन्त्वित्यर्थः। “आपः च “सम् अञ्जन्तु । तथा "मातरिश्वा नौ हृदयानि "सं "दधातु । आवयोर्बुद्धीः परस्परानुकूलाः करोत्वित्यर्थः । “धाता च “सं दधातु । “देष्ट्री दात्री फलानाम् । सरस्वतीत्यर्थः । सा च "सं दधातु संधानं करोतु ॥ ॥२८॥
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश
ऋक्संहिताभाष्येऽष्टमाष्टके तृतीयोऽध्यायः ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८५" इत्यस्माद् प्रतिप्राप्तम्