"मृच्छकटिकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
 
कविशूद्रकस्य कालस्योपरि यद्यपि प्रतिपन्नमस्ति किन्तु स: तु त्रितीयशताब्दस्य पूर्वस्य राजा इति न संशय:। प्राय: २००० वर्षतमपूर्वस्य नाटकमिदम्।अस्मिन्नाटके कविना एकदरिद्र्ब्राह्मणस्य चारुदत्तस्य एकया गणिकया वसन्तसेनया सह प्रीतिमाश्रित्य सुन्दरसामाजिककथा दर्शिता। अस्मात् नाटकात् तस्मिन् काले प्रचलिता सामाजिकव्यवस्था राजनीतिकव्यवस्था धार्मिकप्रचलनानि च स्पष्टतया द्रष्टुं शक्यते। संवादै: श्लोकैश्च मनोरञ्जनं कृत्वा कवि: सम्पूर्णनाटकं सुभाषितानां सङ्ग्रह एव हास्यरसेन शृंगाररसेन प्रतिपादितम्।
 
[https://sa.wikipedia.org/wiki/मृच्छकटिकम् मृच्छकटिकम्]
"https://sa.wikisource.org/wiki/मृच्छकटिकम्" इत्यस्माद् प्रतिप्राप्तम्