"ऋग्वेदः सूक्तं ५.४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०१:
गूळ्हम् । सूर्यम् । तमसा । अपऽव्रतेन । तुरीयेण । ब्रह्मणा । अविन्दत् । अत्रिः ॥ ६ ॥
 
“अध अथ जगन्मौढ्यानन्तरं “स्वर्भानोः असुरस्य “यत् याः “मायाः सन्ति । कीदृश्यस्ताः ।। “दिवः द्योतमानादादित्यात् “अवः अवस्तात् वर्तमानाः । तदुपरितिरोधानासामर्थ्यादिति भावः । हे "इन्द्र ताः सर्वाः "अवाहन अवहंसि । अथात्रेरेव परोक्षवादः । "तमसा अन्धकारेण "अपव्रतेन अपगतकर्मणा "गूळ्हं "सूर्यम् । अन्धकारस्यावरणरूपत्वादपव्रतत्वम् । तथाविधं "तुरीयेण “ब्रह्मणा ‘ग्राव्णो ब्रह्मा' इत्यनेन "अत्रिः "अविन्दत् लब्धवान् । आवरणापगमोपायं निरावरणं शुद्धं वा सूर्यमिति । पूर्वमन्त्रापेक्षया अस्य तुरीयत्वम् । एकैकं मायांशमेकैकेन मन्त्रेणापनोद्य चतुर्थेन मन्त्रेण निलीनं तमोऽप्यनुददित्यर्थः ॥
 
 
पङ्क्तिः १०७:
 
त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥
 
मा । माम् । इमम् । तव । सन्तम् । अत्रे । इरस्या। द्रुग्धः । भियसा । नि । गारीत् ।
 
त्वम् । मित्रः । असि । सत्यऽराधाः । तौ । मा । इह । अवतम् । वरुणः । च । राजा ॥७॥
 
इदं सूर्यवाक्यम् । हे "अत्रे मामिमम् ईदृगवस्थं मां “तव "सन्तं तव स्वभूतम् “इरस्या अन्नेच्छया "द्रुग्धः द्रोग्धासुरः "भियसा भयजनकेन तमसा “मा “नि “गारीत् मा गिरतु । किंच हे मित्र “त्वं “मित्रः असि । प्रमीतेः सकाशात् त्राता भवसि । "सत्यराधाः सत्यधनश्च । "तौ “राजा “वरुणश्च त्वं च तौ युवां “मा माम् "इहावतं रक्षतम् । यद्वा । अत्रिरेव मित्र उच्यते । स च वरुणश्च युवाम् ॥
 
 
ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् ।
 
अत्रि॒ः सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥
 
ग्राव्णः । ब्रह्मा । युयुजानः । सपर्यन् । कीरिणा । देवान् । नमसा । उपऽशिक्षन् ।
 
अत्रिः । सूर्यस्य । दिवि । चक्षुः । आ । अधात् । स्वःऽभानोः । अप । मायाः । अघुक्षत् ॥८॥
 
"ब्रह्मा ब्राह्मणः "अत्रिः “ग्राव्णः अभिषवसाधनानि "युयुजानः युञ्जन् । इन्द्रार्थं सोममभिषुण्वन्नित्यर्थः। तथा "कीरिणा । कीर्यते विक्षिप्यते इति कीरि स्तोत्रम् । तेन "देवान् "सपर्यन् पूजयन् किंच "नमसा अनेन हविर्लक्षणेन नमस्कारेण वा “उपशिक्षन् । शिक्षतिर्दानार्थोऽत्र प्रसाधने वर्तते । प्रसाधयन् एवमुक्तैः साधनैः "सूर्यस्य सर्वप्रेरकस्य "चक्षुः सर्वस्य ख्यापकं मण्डलं "दिवि अन्तरिक्षे “आधात् । निस्तमस्कं कृतवानित्यर्थः । तदेव स्पष्टयति । "स्वर्भानोः एतन्नामकस्यासुरस्य "मायाः । स्वाश्रयमव्यामोहयन्ती परांस्तु तथा कुर्वती मायेत्युच्यते । तादृशीर्मायाः। यत्तुरीयेण ब्रह्मणेत्युक्तम् । तदेतदुक्तं तुरीयं ब्रह्म । तेनात्रिसहाय इन्द्रः "अप "अघुक्षत् अपजुगोप न्यवारयदित्यर्थः । अथवा तृतीयपाद एवं व्याख्येयः । सूर्यस्य दिवि पूर्वमावृते प्रकाशे तदपनोद्य स्वकीयं चक्षुराधात् । निरावरणं तेजःसंस्त्यायं दृष्टवानित्यर्थः । स्वर्भानुमायया सूर्यस्यावृतिर्हारिद्रविके समाम्नाता--- ‘स्वर्भानुश्चासुरः सूर्यं तमसाविध्यत्तस्मै देवाः प्रायश्चित्तमैच्छन् तस्य यत्प्रथमं तमोऽपाघ्नन् सा कृष्णाविरभवत् यद् द्वितीयं सा फाल्गुनी यत्तृतीयं सा वलक्षी यदध्यस्थादपाकृन्तन्' इत्यादि ।
 
 
यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
 
अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥
 
यम् । वै । सूर्यम् । स्वःऽभानुः । तमसा । अविध्यत् । आसुरः ।
 
अत्रयः । तम् । अनु । अविन्दन् । नहि । अन्ये । अशक्नुवन् ॥ ९ ॥
 
अत्रिकृतं सामर्थ्यमनुवदति “यं "वै "सूर्यम् इति । निगदव्याख्यैषा । "अत्रयस्तं सूर्यम् “अन्वविन्दन् इन्द्रार्थं सोमयागदेवतास्तुतिनमस्कारैरनुक्रमेणेषदीषत् तमोऽवरुध्य लब्धवन्त इत्यर्थः । “अन्ये "नहि "अशक्नुवन् न लब्धवन्तः खलु ॥ ॥ १२ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४०" इत्यस्माद् प्रतिप्राप्तम्