"ऋग्वेदः सूक्तं ५.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५१:
 
</span></poem>
== ==
{{सायणभाष्यम्|
‘को नु वाम् ' इति विंशत्यृचं नवमं सूक्तं भौमस्यात्रेरार्षम् । षोडशीसप्तदश्यावतिजगत्यौ विंश्यैकपदा विराट् शिष्टाः सप्तदश त्रिष्टुभः । विश्वे देवा देवता । तथा चानुक्रान्तं-’को नु विंशतिर्वैश्वदेवं वै तत् षोळश्याद्यतिजगत्यावन्त्यैकपदा' इति । विनियोगो लैङ्गिकः ।।
 
 
को नु वां॑ मित्रावरुणावृता॒यन्दि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे ।
 
ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥
 
कः । नु । वाम् । मित्रावरुणौ । ऋतऽयन् । दिवः । वा । महः । पार्थिवस्य । वा । दे ।
 
ऋतस्य । वा। सदसि । त्रासीथाम् । नः । यज्ञऽयते । वा । पशुऽसः । न । वाजान् ॥ १ ॥
 
हे "मित्रावरुणौ देवौ "वां युवा "को "नु कः खलु यजमानः "ऋतायन् यज्ञमिच्छन् शक्नुयादिति शेषः । तस्मात् कृपयैव “दिवः सदसि द्युलोकसंबन्धिनि स्थाने "महः महतः "पार्थिवस्य सदसि । “ऋतस्य उत्पादकस्यान्तरिक्षस्य "सदसि । तद्धेतुत्वात्ताच्छब्द्यम् । त्रिषु स्थानेषु "नः अस्मान् "त्रासीथां रक्षतम्। वाशब्दश्चार्थे । किंच "यज्ञायते यज्ञमिच्छते "दे “वा हविर्दात्रे च मह्यं “पशुषो “न “वाजान् पशुषु सीदतो वाजानन्नानि क्षीरदध्यादीनीव । तानि यथा प्रयच्छथः तद्वदवतमिति । यद्वा । नशब्दश्चार्थे । पशुषः पशून्वाजांश्च दत्तमित्यर्थः ॥
 
 
ते नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो॑ जुषन्त ।
 
नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं॑ रु॒द्राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ ॥
 
ते । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । जुषन्त ।
 
नमःऽभिः । वा। ये । दधते । सुऽवृक्तिम् । स्तोम॑म् । रुद्राय । मीळ्हुषे । सऽजोषाः ॥ २॥
 
“ते मित्रादयो देवाः "नः अस्माकं "सुवृक्तिं “स्तोमं शोभनपापादिवर्जनवत्स्तोत्रं “नमोभिर्वा हविर्भिश्च “जुषन्त सेवन्ताम् । "ये “दधते धारयन्त्युक्तलक्षणं स्तोत्रम् । देवा द्विविधाः स्तोत्रभाजो हविर्भाजश्च । अत्र स्तोत्रभाज उच्यन्ते । “आयुः सततगतिर्वायुरुच्यते । अथ मरुत एवं वियुत्य विशेष्यन्ते । "रुद्राय “मीळ्हुषे ॥ तृतीयार्थे चतुर्थी ॥ रुद्रेण सह “सजोषाः सजोषसः सह प्रीयमाणाः । तेषां पुत्रत्वादिति भावः । केचन रुद्राय सजोषा इत्येतत् मित्रादिसर्वदेवताविशेषणमिति कथयन्ति ।
 
 
आ वां॒ येष्ठा॑श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ ।
 
उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ प्रान्धां॑सीव॒ यज्य॑वे भरध्वम् ॥
 
आ । वाम् । येष्ठा । अश्विना । हुवध्यै । वातस्य । पत्मन् । रथ्यस्य। पुष्टौ ।
 
उत । वा । दिवः । असुराय । मन्म । प्र । अन्धांसिऽइव । यज्यते । भरध्वम् ॥ ३ ॥
 
अनयाश्विनौ रुद्रश्चोच्यन्ते । हे “अश्विना अश्विनौ "येष्ठा कामानां यन्तृतमौ “वां युवां “वातस्य “पत्मन् । धर्मसाम्याद्धर्मिग्रहणम् । वायुसमानगतेरश्वस्य गमने प्राप्तौ “रथ्यस्य रथस्य “पुष्टौ च निमित्ते सति “हुवध्यै हुवे आह्वयामि आह्वातुं प्रभवामि । अथवा वायुवद्युवयोः शीघ्रगमनसाधनरथस्य पोषे च निमित्ते सति । "उत “वा किंचेत्यर्थः। “दिवः द्योतमानाय ॥ चतुर्थ्यर्थे षष्ठी ॥ “असुराय प्राणापहर्त्रे रुद्राय । यद्वा । द्युलोकसंबन्धिनेऽसुराय प्राणदात्रे सूर्याय वायवे वा “यज्यवे यागसाधकाय “मन्म मननीय स्तोत्रं “प्र “भरध्वं संपादयत हे ऋत्विजः । “अन्धांसीव अन्नानि हविर्लक्षणानि हवींषि स्तोत्रं चेत्यर्थः ।।
 
प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४१" इत्यस्माद् प्रतिप्राप्तम्