"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
{|
|
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
मिनीमसि द्यविद्यवि ॥१॥
Line ५४ ⟶ ५२:
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत ।
अवाधमानि जीवसे ॥२१॥
</span></poem>
|
== ==
{{सायणभाष्यम्|
यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् ।
 
मि॒नी॒मसि॒ द्यवि॑द्यवि ॥
 
मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः ।
 
मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥
 
वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् ।
 
गी॒र्भिर्व॑रुण सीमहि ॥
 
परा॒ हि मे॒ विम॑न्यव॒ः पत॑न्ति॒ वस्य॑इष्टये ।
 
वयो॒ न व॑स॒तीरुप॑ ॥
 
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे ।
 
मृ॒ळी॒कायो॑रु॒चक्ष॑सम् ॥
 
तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः ।
 
धृ॒तव्र॑ताय दा॒शुषे॑ ॥
 
वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् ।
 
वेद॑ ना॒वः स॑मु॒द्रिय॑ः ॥
 
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः ।
 
वेदा॒ य उ॑प॒जाय॑ते ॥
 
वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः ।
 
वेदा॒ ये अ॒ध्यास॑ते ॥
 
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा ।
 
साम्रा॑ज्याय सु॒क्रतु॑ः ॥
 
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति ।
 
कृ॒तानि॒ या च॒ कर्त्वा॑ ॥
 
स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् ।
 
प्र ण॒ आयूं॑षि तारिषत् ॥
 
बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज॑म् ।
 
परि॒ स्पशो॒ नि षे॑दिरे ॥
 
न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् ।
 
न दे॒वम॒भिमा॑तयः ॥
 
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या ।
 
अ॒स्माक॑मु॒दरे॒ष्वा ॥
 
परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ ।
 
इ॒च्छन्ती॑रुरु॒चक्ष॑सम् ॥
 
सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तम् ।
 
होते॑व॒ क्षद॑से प्रि॒यम् ॥
 
दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ ।
 
ए॒ता जु॑षत मे॒ गिर॑ः ॥
 
इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।
 
त्वाम॑व॒स्युरा च॑के ॥
 
त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि ।
 
स याम॑नि॒ प्रति॑ श्रुधि ॥
 
उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त ।
 
अवा॑ध॒मानि॑ जी॒वसे॑ ॥
|}}
 
</poem>
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्