"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८८:
गीःऽभिः । वरुण । सीमहि ॥३॥
 
हे "वरुण "मृळीकाय अस्मत्सुखाय "ते तव "मनः “गीर्भिः स्तुतिभिः "वि “सीमहि विशेषण बध्नीमः प्रसादयाम इत्यर्थः । तत्र दृष्टान्तः । "रथीः रथस्वामी "संदितं सम्यक् खण्डितं दूरगमनेन श्रान्तम् “अश्व “न अश्वमिव । यथा स्वामी श्रान्तमश्वं घासप्रदानादिना प्रसादयति तद्वत् ॥ रथीः । मत्वर्थीय ईकारः। संदितम् । ‘दो अवखण्डने'। निष्ठा ' इति क्तः । ‘द्यतिस्यतिमास्थाम् ' (पा. सू. ७. ४. ४०) इति इकारान्तादेशः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । गीर्भिः । ‘सावेकाचः०' इति भिस उदात्तत्वम् । सीमहि । “षिवु तन्तुसताने'। व्यत्ययेनात्मनेपदम्। 'बहुलं छन्दसि' इति विकरणस्य लुक् । वलि लोपः (पा. सू. ६. १. ६६) । यद्वा । ‘षिञ् बन्धने ' इत्यस्मात् विकरणस्य लुक् । दीर्घश्छन्दसः ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्