"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५३:
अवाधमानि जीवसे ॥२१॥
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘यच्चित्' इति एकविंशत्यृचं द्वितीयं सूक्तम् । तथा चानुक्रान्तम्-'यच्चित्सैका' इति। ‘ऋषिश्चान्यस्मात् ' इति परिभाषया शुनःशेप एव ऋषिः । ‘आदौ गायत्रम्' इति परिभाषितत्वात् गायत्री छन्दः । ‘वारुणं तु ' इति पूर्वोक्तत्वात् तुह्यादिपरिभाषया ( अनु. १२. ३ ) वरुणो देवता । विनियोग उक्तः शौनःशेपाख्याने । विशेषविनियोगस्तु-अभिप्लवषडहे इदं सूक्तं होत्रकशस्त्रे स्तोमनिमित्तमावापार्थम् । ‘अभिप्लवपृष्ठ्याहानि ' इति खण्डे तथैव सूत्रितं- यच्चिद्धि ते विश इति वारुणमेतस्य तृचमावपेत मैत्रावरुणः ' ( आश्व. श्रौ. ७. ५) इति ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्