"ऋग्वेदः सूक्तं १.२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
<poem>
{|
|
यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥१॥
यत्र द्वाविव जघनाधिषवण्या कृता ।
Line ३१ ⟶ २८:
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज ।
नि धेहि गोरधि त्वचि ॥९॥
</span></poem>
|
 
{{सायणभाष्यम्|
यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
 
यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
 
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
 
यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
 
यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ ।
 
इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ॥
 
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् ।
 
अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥
 
आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः ।
 
हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥
 
ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑ः सो॒तृभि॑ः ।
 
इन्द्रा॑य॒ मधु॑मत्सुतम् ॥
 
उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
नि धे॑हि॒ गोरधि॑ त्व॒चि ॥
|}
</poem>
 
नि धे॑हि॒ गोरधि॑ त्व॒चि ॥
*[[ऋग्वेद:]]
|}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२८" इत्यस्माद् प्रतिप्राप्तम्