"ऋग्वेदः सूक्तं १०.९८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. देवाः। त्रिष्टुप्।
}}
{{ऋग्वेदः मण्डल १०}}
 
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा ।
आदित्यैर्वा यद्वसुभिर्मरुत्वान्स पर्जन्यं शंतनवे वृषाय ॥१॥
Line ३७ ⟶ ३६:
अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥१२॥
 
</prespan></poem>
== ==
</div>
{{सायणभाष्यम्|
{{ऋग्वेदः मण्डल १०}}
 
‘बृहस्पते प्रति ' इति द्वादशर्चमष्टमं सूक्तं त्रैष्टुभं बृहस्पतिमित्रादिसर्वदेवताकम् । ऋष्टिषेणपुत्रो देवापिर्नामर्षिः । तथा चानुक्रान्तं- बृहस्पते द्वादशार्ष्टिषेणो देवापिर्वृष्टिकामो देवांस्तुष्टाव' । गतः सूक्तविनियोगः । अस्य सूक्तस्याख्यानं निरुक्तकारः प्रदर्शयति-- देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभूवतुः । स शंतनुः कनीयानभिषेचयांचक्रे देवापिस्तपः प्रतिपेदे । ततः शंतनो राज्ये द्वादश वर्षाणि देवो न ववर्ष । तमूचुर्ब्राह्मणा अधर्मंस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्या भिषेचितं तस्मात्ते देवो न वर्षतीति । स शंतनुर्देवापिं शिशिक्ष राज्येन । तमुवाच देवापिः पुरोहितस्तेऽसानि याजयानि च एवेति । तस्यैतद्वर्षकामसूक्तम्' (निरु. २. १०) इति ॥
 
 
बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा ।
आदित्यै यद्वसुभिर्मरुत्वान्त्स पुर्जन्यं शंतनवे वृषाय ॥ १ ॥
 
बृहस्पते । प्रति । मे। देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा ।
 
आदित्यैः । वा । यत् । वसुऽभिः । मरुत्वान् । सः । पर्जन्यम् । शम्ऽतनवे । वृषय ।। १॥
 
तत्र ब्रह्मत्वे प्रवृत्तो बृहस्पतिमनुधावति । हे "बृहस्पते “मे मम वृष्ट्यर्थं प्रति “देवतां “प्रति “इहि प्रतिगच्छ । यष्टव्या देवताः प्रतिगच्छ । यदि त्वं “मित्रो “वा “असि अथवा “वरुणः असि “यद्वा “पूषा असि अथवा “आदित्यैः द्वादशादित्यैररुणादिभिः “वसुभिः वासकैरष्टवसुभिर्धरध्रुवादिभिः सह “मरुत्वान् । मरुतो देवाः । तद्वानसि। “सः त्वं “पर्जन्यं तर्पयितारं मेघं “शंतनवे राज्ञे “वृषाय वर्षय । “ छन्दसि शायजपि ' इति व्यत्ययेन शपोऽपि शायजादेशः ॥
 
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९८" इत्यस्माद् प्रतिप्राप्तम्