"अथर्ववेदः/काण्डं ५/सूक्तम् २४" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">सविता प्रसवानामधिपतिः स म... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{header
| title = [[अथर्ववेदः]] - [[अथर्ववेदः/काण्डं ५|काण्डं ५]]
| author = अथर्वा
| translator =
| section = सूक्तं ५.२४
| previous = [[अथर्ववेदः/काण्डं ५/सूक्तम् २३|सूक्तं ५.२३]]
| next = [[अथर्ववेदः/काण्डं ५/सूक्तम् २५|सूक्तं ५.२५]]
| notes = दे. ब्रह्मकर्मात्मा, १ सविता, २ अग्निः, ३ द्यावापृथिवी, ४ वरुणः, ५ मित्रावरुणौ, ६ मरुतः, ७ सोमः, ८ वायुः, ९ सूर्यः, १० चन्द्रमाः, ११ इन्द्रः, १२ मरुतां पिता, १३ मृत्युः, १४ यमः, १५ पितरः, १६ तताः, १७ ततामहाः। अतिशक्वरी, - - - -
 
}}
<poem><span style="font-size: 14pt; line-height: 200%">सविता प्रसवानामधिपतिः स मावतु ।
अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
"https://sa.wikisource.org/wiki/अथर्ववेदः/काण्डं_५/सूक्तम्_२४" इत्यस्माद् प्रतिप्राप्तम्