"मृच्छकटिकम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १:
पर्यङ्कग्रन्थिबन्धद्विगुणितभुजङ्गाश्लेषसंवीतजानोरन्तः प्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य ।
आत्मन्यात्मानंआत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शम्भोर्व: पातु शून्यक्षणघटितलयब्रह्मलग्न: समाधि:।।
 
इति नान्दीश्लोकेन आारब्धं नाटकमिदं शूद्रकस्य मृच्छकटिकमिति नाम्ना प्रसिद्धमस्ति। कवि शूद्रकेण नाट्यशास्त्रस्य सर्वनियमान् परिपाल्य एकसुन्दरि रचना कृता इयमिदानीमपि जनप्रिया अस्ति। उत्सव इति नान्ना हिन्दीचलचित्रं अस्य रूपान्तरमस्ति।
"https://sa.wikisource.org/wiki/मृच्छकटिकम्" इत्यस्माद् प्रतिप्राप्तम्