"मौल्यव्यवस्था" इत्यस्य संस्करणे भेदः

{| border="1" |अयं लेखः '''सम्भाषणसन्देशः''' इत्येतस्यां सं... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ५:
अद्य वयं धनव्यवहारं रूप्यकमानेन कुर्म: । यद्यपि ‘पैसा’मानम् अपि अस्ति, किन्तु तत् अस्ति केवलायां गणनायाम् । व्यवहारे तस्य सत्ता अत्यल्पा ।
 
एवमेव दूर-प्रदेश-भारादिविषये अपि । अद्य तु किलोमानम् आधिक्येन दृश्यते । शतात् वर्षेभ्य: पूर्वम् अन्यविधा: एव व्यवहारा: आसन् ।
[[File:Bascula 9.jpg|thumb]]
 
यज्ञवेदिकादीनां निर्माणे प्रदेशमानस्य आवश्यकता आसीत् एव । तद्बलात् एव गणितशास्त्रस्य विकास: जात: । सामान्ये अपि यज्ञवेदिनिर्माणे पूर्वजा: तादृशीं गणितीयपरिष्कृततां चिन्तयन्ति स्म, यादृशी परिष्कृतता अतिसूक्ष्मेषु निर्माणेषु आधुनिकै: चिन्त्येत । अत: स्पष्टं यत् प्रदेशमानस्य सुपरिष्कार: वेदकाले एव जात: आसीत् इति ।
Line ३४ ⟶ ३५:
अद्य गृहादीनाम् अधिकं मूल्यम् । प्राचीने काले तेषां मूल्यम् अत्यल्पम् एव आसीत् । अश्वगजादय: अधिकमूल्यवन्त: भवन्ति स्म ।
[[File:Balance semi-automatique Lutrana.jpg|thumb|left]]
 
कात्यायनकाले (क्रि.पू. 500) कस्य मूल्यं कियत् आसीत् इति किञ्चित् पश्याम -
Line ७६ ⟶ ७८:
:* धन्य: - वर्धयित्वा धनं यस्तु ग्रासं वार्षिकमर्जयेत् । स वै धन्य इति प्रोक्तश्चैकवर्षेण य: पुमान् ॥
:* धीर: - धनेनैव विना यस्तु ग्रासं वार्षिकमर्जयेत् । स वै धीर इति प्रोक्तस्तारतम्यं च पूर्ववत् ॥
 
[[File:Weegschaal1.jpg|thumb|right]]
 
** सङ्ख्यावाचका: शब्दा: (तत्पुरुषे) संज्ञायाम् एव समस्यन्ते, न इतरत्र इति वदति पाणिनिसूत्रम् । (दिक्संख्ये संज्ञायाम् - 2.1.50) तथापि मल्लिनाथमम्मटादीनां शिष्टानां प्रयोगदर्शनात् सङ्ख्यया सह समास: (तत्पुरुष:) अपि अङ्गीक्रियते कैश्चित् । इह मूल्याध्यायपरिशिष्टस्य व्याख्यानेषु तादृशा: समस्तप्रयोगा: बहुधा दृश्यन्ते । कानिचन उदाहरणानि यथा –
 
"https://sa.wikisource.org/wiki/मौल्यव्यवस्था" इत्यस्माद् प्रतिप्राप्तम्