"पृष्ठम्:शङ्करविजयः.djvu/१०३" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{center|'''<big><big><big>॥ अथ सप्तमस्सर्गः ॥</big></big></big>'''}}
{{center|'''<big><big><big>॥ अथ सप्तमस्सर्गः ॥</big></big></big>'''}}
{{rule|5em}}
{{rule|5em}}
<poem>
त्वं नासि देहो घठवद्ध्यनात्मा
त्वं नासि देहो घठवद्ध्यनात्मा
:रूपादिमत्त्वादिह जातिमत्त्वात् ।
:रूपादिमत्त्वादिह जातिमत्त्वात् ।
"https://sa.wikisource.org/wiki/पृष्ठम्:शङ्करविजयः.djvu/१०३" इत्यस्माद् प्रतिप्राप्तम्