"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १०८" इत्यस्य संस्करणे भेदः

{{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीनारायण उवाच
शृणु लक्ष्मि ! जगन्माता पार्वती बहुहर्षिता ।
स्नुषाद्वयं भविष्यन्मे चक्रे तत् बहुमंगलम् ॥ १॥
एतस्मिन्नन्तरे तत्र विश्वरूपः प्रजापतिः ।।
द्वे पुत्र्यौ स्वस्य दानार्हे नीत्वैव विधिनोदितः ॥ २ ॥
एका वराय दातव्यो गणेशाय गुणाब्धये ।
अन्या स्कन्दाय दातव्या यद्वा कन्यामतं मतम् ॥ ३ ॥
दृष्ट्वा स्कन्दं वधूयुक्तं वव्राते न द्वयं तु तम् ।
गणेशं कन्यके दृष्ट्वा वव्राते रूपसद्गुणम् ॥ ४ ॥
सिद्धिर्बुद्धिरुभे पत्न्यौ गणेशस्य बभूवतुः ।।
महोत्सवो विवाहस्य तदा जातोऽतिहर्षकृत् ॥ ५ ॥
देवगान्धर्वविद्याध्रकिन्नरागुह्यकादयः ।
सन्तुष्टाश्च त्रिलोकस्थास्तद्विवाहे समागमन् ॥ ६ ॥
सहधर्मं चरेतामित्यादिपुरोहितस्य वाक् ।
सफला तत्र संजाता गणेशस्य विवाहने ॥ ७ ॥
गणेशस्तु सदा सौख्यं ताभ्यां वै प्राप्तवान् परम् ।
लोके सापत्नशत्रुत्वं दुःखदं खलु जायते ॥ ८ ॥
यस्य भाग्यं भवेद् भग्नं लोकेऽस्य स्त्रीद्वयं भवेत् ।
द्विभार्यस्तु नरश्चार्धं मृतोऽस्त्येव विनिश्चयः ॥ ९ ॥
न वै तं शत्रवो घ्नन्ति द्विभार्यस्तु मृतो यतः ।
एका स्वपिति यावद्वै द्वितीया द्वेष्टि वै क्रुधा ॥१०॥
अन्या सेवां करोत्यत्र प्रथमा चेर्ष्यति क्रुधा ।।
क्षणे क्षणे द्विभार्यस्य क्रोधागारं गृहं मतम् ॥११॥
 
</span></poem>