"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. विश्वे देवाः। उपरिष्टाद्बृहती, ८ त्रिष्टुप्
}}
{{ऋग्वेदः मण्डल १०}}
<poem>{|
 
|
<poem><span style="font-size: 14pt; line-height: 200%">
न तमंहो न दुरितं देवासो अष्ट मर्त्यम् ।
सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥१॥
Line २६ ⟶ २७:
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥८॥
</span></poem>
|
 
== ==
=={{सायणभाष्यम् ==|
' न तम् ' इत्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो वा । वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्टा उपरिष्टाद्बृहत्यः । त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती । ' अन्त्यश्चेदुपरिष्टाद्बृहती ' ( अनु. ७.४) इति हि तल्लक्षणम् । तथा चानुक्रान्तं- न तं शैलूषः३ कुल्मलबर्हिषो३ वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ।।
 
न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् ।
 
स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥
 
न । तम् । अंहः । न । दुःऽइतम् । देवासः । अष्ट । मर्त्यम् ।।
 
सजोषसः । यम् । अर्यमा । मित्रः । नयन्ति । वरुणः । अति । द्विषः ॥ १ ॥
 
१.हे देवासः देवाः ।। आज्जसेरसुक् ।। तं मर्त्यं मनुष्यम् अंहः पापं दुरितं तत्फलरूपं दुर्गमनं च न अष्ट न प्राप्नोति ।। अशेश्छान्दसे लुङि 'झलो झलि' इति सिचो लोपः । अडभावश्छान्दसः ।। अरीन्नियच्छतीति अर्यमा प्रमीतेस्त्रायको देवः अमित्रः पापानां निवारयिता देवः वरुणः । एते त्रयो देवाः सजोषसः संगताः समानं प्रीयमाणां वा भवन्तः द्विषः द्वेष्ट्रॄन् शत्रूनतिक्रम्य यं स्तोतारं नयन्ति अभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः ।।
 
 
तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् ।
 
येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥
 
तत् । हि । वयम् । वृणीमहे । वरुण । मित्र । अर्यमन् ।
 
येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः ॥ २ ॥
 
हिरवधारणे । तद्धि तदेव रक्षणं वयं वृणीमहे प्रार्थयामहे ।। ' सतिशिष्टोऽपि विकरणस्य स्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६. १. १५८.११) इति वचनात्तिङ एव स्वरः शिष्यते । ' हि च ' इति निघातप्रतिषेधः ।। हे वरुण हे मित्र हे अर्यमन् येन रक्षणेन मर्त्यं स्तोतारम् अंहसः पापात् यूयं निः पाथ निःशेषेण रक्षथ ।। ' पा रक्षणे ' आदादिकः । 'यद्वृत्तान्नित्यम् ' इति निघातप्रतिषेधः ।। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषः अति नेथ अतीत्य नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः ।। नयतेश्छान्दसः शपो लुक् ।।
 
 
ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
 
नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥
 
३.अयं वरुणो मित्रः च अर्यमा च देवाः नः अस्माकम् ऊतये रक्षणाय नूनम् अवश्यं भवन्तु । नेपणि नेतव्ये विषये हे वरुणादयः यूयं नः अस्मान् नयिष्ठाः नयत ।। वचनव्यत्यायः । यद्वा । प्रत्येकाभिप्रायेणैकवचनम् । छान्दसो लुङ् ।। उशब्दः समुच्चये पदपूरणार्थो वा । पर्षणि पारयितव्ये विषये नः अस्मान् द्विषः अति पर्पिष्ठाः अतिपारयथ ।। नयिष्ठा इतिवत्प्रक्रिया ।।
 
 
यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
 
यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥
 
४.हे देवा वरुणादयः यूयं विश्वं सर्वं जगत् परि पाथ परितो रक्षथ । हे सुप्रणीतयः शोभनप्रणयना मित्रादयः युष्माकं युष्मदीये युष्माभिर्दत्ते प्रिये अनुकूले वेद्ये शर्मणि सुखे वयं स्याम भवेम । द्विषः द्वेष्टॄंश्च अति क्रामेम ।।
 
 
आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
 
उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥
 
५.आदित्यासः अदितेः पुत्रा वरुणादयो देवा स्रिधः हिंसकान् शत्रूनस्मान् अति नयन्तु । मरुद्भिः पुत्रैः सहितम् उग्रम् उद्गूर्णतेजसं रुद्रम् इन्द्रमग्निं च स्वस्तये क्षेमाय हुवेम आह्वयेमहि ।। ह्वयतेराशीर्लिङि ' बहुलं छन्दसि ' इति संप्रसारणम् । लिङ्याशिष्यङ्।।आहूतास्ते अस्मान् द्विषः द्वेष्टॄन् अति नयन्तु।।
 
 
नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा ।
 
अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥
शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।
ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒ः प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥
|}
</poem>
{{ऋग्वेदः मण्डल १०}}
 
६.नेतारः नयनकुशलाः ।। नयतेः साधुकारिणि तृन् ।। वरुणादयो देवाः नः अस्माकं पापानि सु सुष्ठि तिरः तिरोधानमदर्शनं नयन्तु । उ इति पूरणः । चर्षणीनां मनुष्याणां राजानः स्वामिनो वरुणादयो देवाः विश्वानि सर्वाणि दुरिता दुरितानि दुर्गमनानि पापफलरूपाण्यस्मान् अति नयन्तु । द्विषः द्वेष्टॄन् शत्रूंश्च अति नयन्तु ।। ' नामन्यतरस्याम् ' इति चर्षणिशब्दात्परस्य नाम उदात्तत्वम् ।।
==सायणभाष्यम् ==
' न तम् ' इत्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो वा । वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्टा उपरिष्टाद्बृहत्यः । त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती । ' अन्त्यश्चेदुपरिष्टाद्बृहती ' ( अनु. ७.४) इति हि तल्लक्षणम् । तथा चानुक्रान्तं- न तं शैलूषः३ कुल्मलबर्हिषो३ वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ।।
 
१.हे देवासः देवाः ।। आज्जसेरसुक् ।। तं मर्त्यं मनुष्यम् अंहः पापं दुरितं तत्फलरूपं दुर्गमनं च न अष्ट न प्राप्नोति ।। अशेश्छान्दसे लुङि 'झलो झलि' इति सिचो लोपः । अडभावश्छान्दसः ।। अरीन्नियच्छतीति अर्यमा प्रमीतेस्त्रायको देवः अमित्रः पापानां निवारयिता देवः वरुणः । एते त्रयो देवाः सजोषसः संगताः समानं प्रीयमाणां वा भवन्तः द्विषः द्वेष्ट्रॄन् शत्रूनतिक्रम्य यं स्तोतारं नयन्ति अभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः ।।
 
शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
२.हिरवधारणे । तद्धि तदेव रक्षणं वयं वृणीमहे प्रार्थयामहे ।। ' सतिशिष्टोऽपि विकरणस्य स्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६. १. १५८.११) इति वचनात्तिङ एव स्वरः शिष्यते । ' हि च ' इति निघातप्रतिषेधः ।। हे वरुण हे मित्र हे अर्यमन् येन रक्षणेन मर्त्यं
स्तोतारम् अंहसः पापात् यूयं निः पाथ निःशेषेण रक्षथ ।। ' पा रक्षणे ' आदादिकः । 'यद्वृत्तान्नित्यम् ' इति निघातप्रतिषेधः ।। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषः अति नेथ अतीत्य नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः ।। नयतेश्छान्दसः शपो लुक् ।।
 
शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥
३.अयं वरुणो मित्रः च अर्यमा च देवाः नः अस्माकम् ऊतये रक्षणाय नूनम् अवश्यं भवन्तु । नेपणि नेतव्ये विषये हे वरुणादयः यूयं नः अस्मान् नयिष्ठाः नयत ।। वचनव्यत्यायः । यद्वा । प्रत्येकाभिप्रायेणैकवचनम् । छान्दसो लुङ् ।। उशब्दः समुच्चये पदपूरणार्थो वा । पर्षणि पारयितव्ये विषये नः अस्मान् द्विषः अति पर्पिष्ठाः अतिपारयथ ।। नयिष्ठा इतिवत्प्रक्रिया ।।
 
७.वरुणादयो देवाः ऊतये रक्षायै शुनं सुखम् अस्मभ्यं स्तोतृभ्यः प्रयच्छन्तु । तथा आदित्यासः अदितेः पुत्रास्ते सप्रथः सर्वतः पृथु विस्तीर्णं शर्म सुखं च प्रयच्छन्तु अस्मभ्यं ददतु । यत् शर्म वयम् ईमहे याचामहे । द्विषः च अति नयन्तु ।।
४.हे देवा वरुणादयः यूयं विश्वं सर्वं जगत् परि पाथ परितो रक्षथ । हे सुप्रणीतयः शोभनप्रणयना मित्रादयः युष्माकं युष्मदीये युष्माभिर्दत्ते प्रिये अनुकूले वेद्ये शर्मणि सुखे वयं स्याम भवेम । द्विषः द्वेष्टॄंश्च अति क्रामेम ।।
 
५.आदित्यासः अदितेः पुत्रा वरुणादयो देवा स्रिधः हिंसकान् शत्रूनस्मान् अति नयन्तु । मरुद्भिः पुत्रैः सहितम् उग्रम् उद्गूर्णतेजसं रुद्रम् इन्द्रमग्निं च स्वस्तये क्षेमाय हुवेम आह्वयेमहि ।। ह्वयतेराशीर्लिङि ' बहुलं छन्दसि ' इति संप्रसारणम् । लिङ्याशिष्यङ्।।आहूतास्ते अस्मान् द्विषः द्वेष्टॄन् अति नयन्तु।।
 
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।
६.नेतारः नयनकुशलाः ।। नयतेः साधुकारिणि तृन् ।। वरुणादयो देवाः नः अस्माकं पापानि सु सुष्ठि तिरः तिरोधानमदर्शनं नयन्तु । उ इति पूरणः । चर्षणीनां मनुष्याणां राजानः स्वामिनो वरुणादयो देवाः विश्वानि सर्वाणि दुरिता दुरितानि दुर्गमनानि पापफलरूपाण्यस्मान्
अति नयन्तु । द्विषः द्वेष्टॄन् शत्रूंश्च अति नयन्तु ।। ' नामन्यतरस्याम् ' इति चर्षणिशब्दात्परस्य नाम उदात्तत्वम् ।।
 
ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒ः प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥
७.वरुणादयो देवाः ऊतये रक्षायै शुनं सुखम् अस्मभ्यं स्तोतृभ्यः प्रयच्छन्तु । तथा आदित्यासः अदितेः पुत्रास्ते सप्रथः सर्वतः पृथु विस्तीर्णं शर्म सुखं च प्रयच्छन्तु अस्मभ्यं ददतु । यत् शर्म वयम् ईमहे याचामहे । द्विषः च अति नयन्तु ।।
 
८.हे वसवः वासकाः। हे यजत्राः यागार्हा मित्रादयो देवाः ।। ' अमिनक्षि०' ( उ. सू. ३.१०५) इत्यादिना यजेरत्रन्प्रत्ययः ।। त्यत् ते प्रसिद्धा यूयम् ।। ' सुपां सुलुक्' इति विभक्तेर्लुक् ।। यथा ह यथा खलु पदि पादे सितां बद्धाम् । ' पद्दन् इत्यादिना पादशब्दस्य पदादेशः । ' ऊडिदं-पदादि ( पा. सू. ६. १. १७१) इत्यादिना सप्तम्या उदात्तत्वम् । ' षिञ् बन्धने ' इत्यस्मान्निष्ठा ।। ईदृशीं गौर्यं गौरीं गौरवर्णां सोमक्रयणीं गाम् ।। ' षिद्गौरादिभ्यश्च ' ( पा. सू. ४.१. ४१) इति ङीष् । अमि पूर्वः ' ( पा. सू. ६. १. १०७) इत्यत्र ' वा छन्दसि ' ( पा. सू. ६.१ .१०६) इत्यनुवर्तनात्पूर्वरूपस्य पूर्वसवर्णदीर्घस्य चाभावे यण् । ' उदात्तस्वरितयोर्यणः०' इति परस्यानुदात्तस्य स्वरितत्वम् ।। ईदृशीं गाम् अमुञ्चत यथा खलु यूयं विश्वावसोर्गन्धर्वान्मोचितवन्तः एवो एवमेव अस्मत् अस्मत्तः अंहः पापं सुष्ठु वि मुञ्चत विश्लेषयत । हे अग्ने नः अस्माकम् आयुः जीवनं प्रतरं प्र तारि । प्रकर्षेण त्वया प्रवर्धताम् । प्रपूर्वस्तिरतिर्वर्धनार्थः ।। प्रशब्दात्तरपि ' अमु च च्छन्दसि ' ( पा. सू. ५.४. १२) इत्यमुप्रत्ययः ।।
|}}
 
== ==
[https://sa.wikipedia.org/s/r2d सूक्तोपरि संक्षिप्त टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्