"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
सजोषसः । यम् । अर्यमा । मित्रः । नयन्ति । वरुणः । अति । द्विषः ॥ १ ॥
 
हे देवासः“देवासः देवाः ।। आज्जसेरसुक् ।। तं“तं "मर्त्यं मनुष्यम् अंहः“अंहः पापं "दुरितं तत्फलरूपं दुर्गमनंदुर्गमन“न अष्ट“अष्ट न प्राप्नोति ।। अशेश्छान्दसे लुङि 'झलो‘झलो झलि' इति सिचो लोपः ।लोपः। अडभावश्छान्दसः ।। अरीन्नियच्छतीति अर्यमा“अर्यमा प्रमीतेस्त्रायको देवः अमित्रःमित्रः पापानां निवारयिता देवः वरुणः“वरुणः । एते त्रयो देवाः सजोषसः“सजोषसः संगताः समानं प्रीयमाणांप्रीयमाणा वा भवन्तः द्विषः“द्विषः द्वेष्ट्रॄन्द्वेष्टॄन् शत्रूनतिक्रम्य यं“यं स्तोतारं नयन्ति“नयन्ति अभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः ।।
 
 
पङ्क्तिः ५२:
येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः ॥ २ ॥
 
हिरवधारणे । तद्धि“तद्धि तदेव रक्षणं वयं“वयं वृणीमहे“वृणीमहे प्रार्थयामहे ।। ' सतिशिष्टोऽपि विकरणस्य स्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६. १. १५८., ११) इति वचनात्तिङ एव स्वरः शिष्यते । ' हि च ' इति निघातप्रतिषेधः ।। हे वरुण“वरुण हे मित्र“मित्र हे अर्यमन्“अर्यमन् येन रक्षणेन मर्त्यं“मर्त्यं स्तोतारम् अंहसः“अंहसः पापात् यूयं“यूयं निः“निः "पाथ निःशेषेण रक्षथ ।। ' पा रक्षणे ' आदादिकःअदादिकः । 'यद्वृत्तान्नित्यम् ' इति निघातप्रतिषेधः ।। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषः“द्विषः अति“अति नेथ“नेथ अतीत्य नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः ।। नयतेश्छान्दसः शपो लुक् ।।
 
 
पङ्क्तिः ९६:
८.हे वसवः वासकाः। हे यजत्राः यागार्हा मित्रादयो देवाः ।। ' अमिनक्षि०' ( उ. सू. ३.१०५) इत्यादिना यजेरत्रन्प्रत्ययः ।। त्यत् ते प्रसिद्धा यूयम् ।। ' सुपां सुलुक्' इति विभक्तेर्लुक् ।। यथा ह यथा खलु पदि पादे सितां बद्धाम् । ' पद्दन् इत्यादिना पादशब्दस्य पदादेशः । ' ऊडिदं-पदादि ( पा. सू. ६. १. १७१) इत्यादिना सप्तम्या उदात्तत्वम् । ' षिञ् बन्धने ' इत्यस्मान्निष्ठा ।। ईदृशीं गौर्यं गौरीं गौरवर्णां सोमक्रयणीं गाम् ।। ' षिद्गौरादिभ्यश्च ' ( पा. सू. ४.१. ४१) इति ङीष् । अमि पूर्वः ' ( पा. सू. ६. १. १०७) इत्यत्र ' वा छन्दसि ' ( पा. सू. ६.१ .१०६) इत्यनुवर्तनात्पूर्वरूपस्य पूर्वसवर्णदीर्घस्य चाभावे यण् । ' उदात्तस्वरितयोर्यणः०' इति परस्यानुदात्तस्य स्वरितत्वम् ।। ईदृशीं गाम् अमुञ्चत यथा खलु यूयं विश्वावसोर्गन्धर्वान्मोचितवन्तः एवो एवमेव अस्मत् अस्मत्तः अंहः पापं सुष्ठु वि मुञ्चत विश्लेषयत । हे अग्ने नः अस्माकम् आयुः जीवनं प्रतरं प्र तारि । प्रकर्षेण त्वया प्रवर्धताम् । प्रपूर्वस्तिरतिर्वर्धनार्थः ।। प्रशब्दात्तरपि ' अमु च च्छन्दसि ' ( पा. सू. ५.४. १२) इत्यमुप्रत्ययः ।।
}}
 
== ==
[https://sa.wikipedia.org/s/r2d सूक्तोपरि संक्षिप्त टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्