"रामायणम्/बालकाण्डम्/सर्गः १०" इत्यस्य संस्करणे भेदः

<poem>
No edit summary
पङ्क्तिः १११:
 
एवम् स न्यवसत् तत्र सर्व कामैः सुपूजितः ।
ऋष्यश्R^ङ्गोऋष्यश्ङ्गो महातेजा शन्ताया सह भार्यया ॥१-१०-३३॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥'''
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१०" इत्यस्माद् प्रतिप्राप्तम्