"ऋग्वेदः सूक्तं १०.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम् ॥२१॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥२२॥ (तु. ब्रह्मपुराणम् [[ब्रह्मपुराणम्/अध्यायः १२०|२.५०.१४]])
त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।
उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति ॥२३॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९७" इत्यस्माद् प्रतिप्राप्तम्