"ब्रह्मपुराणम्/अध्यायः १२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३३:
योऽस्मान्ददाति गङ्गायां तं राजन्पारयामसि।
त्वमुत्तमश्चौषधीश त्वदधीनं चराचरम्।। १२०.८ ।। (तु. ऋग्वेदः [[ऋग्वेदः सूक्तं १०.९७|१०.९७.२२]])
ओषधयः संवदनतेसंवदन्ते सोमेन सह राज्ञा।
योऽस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि।। १२०.९ ।।
वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च।
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१२०" इत्यस्माद् प्रतिप्राप्तम्