"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ६/अग्नीषोमीये पूर्णमासोपचारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
त्वष्टुर्ह वै पुत्रः । त्रिशीर्षा षडक्ष आस तस्य त्रीण्येव मुखान्यासुस्तद्यदेवंरूप आस तस्माद्विश्वरूपो नाम - १.६.३.[१]
 
पङ्क्तिः ८५:
 
 
</span></poem>