"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ८/ब्राह्मण २" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 16pt; line-height: 200%">
१.८.२ अथानुयाजकर्म
 
पङ्क्तिः ४०:
अथोत्तममनुयाजमिष्ट्वा समानीय जुहोति । प्रयाजानुयाजा वा एते तद्यथैवादः प्रयाजेषु यजमानाय द्विषन्तं भ्रातृव्यं बलिं हारयत्यत्त्र आद्यं बलिं हारयत्येवमेवैतदनुयाजेषु बलिं हारयति - १.८.२.[१७]
 
</span></poem>