"ऋग्वेदः सूक्तं १०.९८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
 
</span></poem>
 
== ==
{{सायणभाष्यम्|
 
पङ्क्तिः ५७:
 
प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥
 
आ। देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देवऽआपे । अभि । माम् । अगच्छत् ।
 
प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते। द्युऽमतीम् । वाचम् । आसन् ॥२॥
 
“देवः कश्चित् “दूतः “अजिरः गमनशीलः “चिकित्वान् चेतनावान् हे “देवापे त्वत् त्वत्तः सकाशात् त्वया प्रेषितः सन् "माम् अभि “आ “अगच्छत् अभ्यागच्छतु । हे बृहस्पते “प्रतीचीनः अस्मदभिमुखः "मां "प्रति “आ “ववृत्स्व मां प्रत्यागच्छ। “ते तुभ्यं त्वदर्थं “द्युमतीं दीप्तियुक्तां “वाचं स्तुतिरूपां “दधामि “आसन् आस्येऽस्मदीये ॥
 
 
अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् ।
 
यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥
 
अस्मे इति । धेहि । द्युऽमतीम् । वाचम् । आसन् । बृहस्पते । अनमीवाम् । इषिराम् ।।
 
यया । वृष्टिम् । शम्ऽतनवे । वनाव । दिवः । द्रप्सः । मधुऽमान् । आ। विवेश ॥ ३ ॥
 
हे "बृहस्पते त्वम् “अस्मे अस्मासु “द्युमतीं दीप्तिमतीं वाचं स्तोत्रात्मिकाम् “आसन् आस्येऽस्मदीये “धेहि स्थापय। कीदृशीं वाचम्। “अनमीवाम् अमीवारहिताम् । वाचोऽमीवा नाम गद्गदादिदोषः । तथा “इषिरां गमनशीलाम् । यया वाचा स्तुत्यात्मिकया देवानिष्वादो “शंतनवे वृष्टिकामाय “वनाव संभजेवहि “वृष्टिं त्वं चाहं च "दिवः द्युलोकात् । त्वयाधिष्ठितः “द्रप्सः उदकस्यन्दः “मधुमान् माधुर्योपेतः “आ “विवेश आविशति । तां वाचमिति समन्वयः ॥
 
 
आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् ।
 
नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥
 
आ। नः । द्रप्साः । मधुऽमन्तः । विशन्तु । इन्द्रं । देहि। अधिऽरथम् । सहस्रम् ।
 
नि । सीद । होत्रम् | ऋतुऽथा। यजस्व । देवान् । देवऽआपे । हविषा । सपर्य ।। ४ ।।
 
“नः अस्मान् “द्रप्साः वृष्टिसंस्त्यायाः "मधुमन्तः माधुर्योपेताः “आ “विशन्तु । हे “इन्द्र परमेश्वर बृहस्पते “अधिरथं रथस्याध्युपरि वर्तमानं “सहस्रं सहस्रसंख्याकं धनं “देहि धेहि । यद्वा । रथमधिकं यस्य सहस्रस्य तादृशं गोसहस्रम् । हे “देवापे “नि “षीद “होत्रम् । आर्त्विज्ये निषीद। निषण्णश्च त्वम् “ऋतुथा काले काले “यजस्व यष्टव्यान् "देवान् स्तुत्या “हविषा च “सपर्य परिचर ॥
 
 
आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।
 
स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥
 
आर्ष्टिषेणः । होत्रम् । ऋषिः । निऽसीदन् । देवआपिः । देवऽसुमतिम्। चिकित्वान् ।
 
सः । उत्ऽतरस्मात् । अधरम् । समुद्रम् । अपः । दिव्याः । असृजत् । वर्ष्याः । अभि ॥
 
“आर्ष्टिषेणः ऋष्टिषेणस्य पुत्रः “देवापिः “ऋषिः "देवसुमतिं देवानां कल्याणीं मतिं स्तुतिं “चिकित्वान् जानन् "होत्रं होतृकर्म कर्तुं निषीदन् निषण्णो भवति । “स “उत्तरस्मात् उपरि वर्तमानादन्तरिक्षाख्यात् समुद्रात् "अधरम् अधो वर्तमानं पार्थिव "समुद्रम् “अभि "दिव्याः दिवि भवाः “वर्ष्याः वर्षभवाः “अपः “असृजत् सृजतु । अत्र ' आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः' (निरु. २. ११) इत्यादि निरुक्तं द्रष्टव्यम् ॥
 
 
अ॒स्मिन्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् ।
 
ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥
 
अस्मिन् । समुद्रे । अधि । उत्ऽतरस्मिन् । आपः । देवेभिः । निऽवृताः । अतिष्ठन् ।
 
ताः । अद्रवन् । आर्ष्टिषेणेन । सृष्टाः । देवऽआपिना । प्रऽईषिताः । मृक्षिणीषु ॥ ६ ॥
 
“अस्मिन् पार्थिवे “समुद्रे पूरणीये सति । “अधि इति सप्तम्यर्थानुवादी । “उत्तरस्मिन् समुद्रे अन्तरिक्षाख्ये "आपः उदकानि “देवेभिः द्योतमानैः “निवृताः निरुद्धाः “अतिष्ठन् । “ताः आपः “आर्ष्टिषेणेन ऋष्टिषेणस्य पुत्रेण “देवापिना “सृष्टाः “प्रेषिताः प्रकर्षेणेच्छां प्राप्ताः काङ्क्षिताः “मृक्षिणीषु मृष्टवतीषु परिमृष्टासु स्थलीषु “अद्रवन् स्रवन्ति ॥ ॥ १२ ॥
 
 
यद्दे॒वापि॒ः शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।
 
दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥
 
यत् । देवऽआपिः । शम्ऽतनवे । पुरःऽहितः । होत्राय । वृतः । कृपयन् । अदीधेत् ।
 
देवऽश्रुतम् । वृष्टिऽवनिम्। रराणः । बृहस्पतिः । वाचम् । अस्मै । अयच्छत् ॥ ७ ॥
 
“यत् यदा “देवापिः आर्ष्टिषेणः “शंतनवे स्वभ्रात्रे कौरव्याय “पुरोहितः सन् "होत्राय होत्रार्थं "वृतः सन् "देवश्रुतम् । देवा एनं शृण्वन्तीति देवश्रुत् । तं तथा “वृष्टिवनिं वृष्टियाचिनं बृहस्पतिम् “अदीधेत् अन्वध्यायत् स च “रराणः रममाणः “बृहस्पतिः देवः “अस्मै देवापये “वाचम् अयच्छत् ॥
 
 
यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे ।
 
विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑न॒ः प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ॥
 
यम् । त्वा । देवऽआपिः । शुशुचानः । अग्ने । आर्ष्टिषेणः । मनुष्यः । सम्ऽईधे ।
 
विश्वेभिः । देवैः । अनुऽमद्यमानः । प्र | पर्जन्यम् । ईरय । वृष्टिऽमन्तम् ॥ ८ ॥
 
हे "अग्ने “यं “त्वा त्वां “शुशुचानः स्तोत्रेण ज्वलन् “मनुष्यः “आर्ष्टिषेणः "देवापिः “समीधे सम्यग्दीपयति स त्वं “विश्वेभिः सर्वैः "देवैः “अनुमद्यमानः अनुमाद्यमानः सन् "पर्जन्यं मेघं वृष्टिमन्तं वर्षणवन्तं “प्र “ईरय गमय ।।
 
 
त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।
 
स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥
 
त्वाम् । पूर्वे । ऋषयः । गी:ऽभिः । आयन्। त्वाम् । अध्वरेषु । पुरुहूत । विश्वे ।
 
सहस्राणि । अधिऽरथानि । अस्मे इति । आ । नः । यज्ञम् । रोहित्ऽअश्व । उप। याहि ॥९॥
 
हे अग्ने “त्वां “पूर्वे “ऋषयः “गीभिः स्तुतिभिः “आयन् आगच्छन् । तथा हे “पुरुहूत बहुभिराहूताग्ने “विश्वे सर्वेऽपदानींतना यजमानाः “अध्वरेषु यज्ञेषु स्तुतिभिः गच्छन्तीति शेषः। किंच “सहस्राणि सहस्रसंख्यानि गोयूथानि “अधिरथानि रथाधिकानि "अस्मे अस्माकं शंतनुना दक्षिणात्वेन संकल्पितानि भवन्त्विति शेषः। हे “रोहिदश्व “नो यज्ञम् उप “याहि उपागच्छ॥
 
 
ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ ।
 
तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥
 
एतानि । अग्ने । नवतिः । नव । त्वे इति । आऽहुतानि । अधिऽरथा । सहस्रा ।
 
तेभिः । वर्धस्व । तन्वः । शूर । पूर्वीः । दिवः । नः । वृष्टिम् । इषितः । रिरीहि ॥ १० ॥
 
हे “अग्ने गवां “नवतिः "नव च तथा “एतानि अधिरथानि "सहस्रा सहस्राणि च रथाधिकानि गवां सहस्राणि च “त्वे त्वयि “आहुतानि त्वयि प्रीणयितव्ये सत्याहुतानि । यद्वा । त्वे त्वयि आहुतानि समर्पितानीत्यर्थः । “तेभिः तैः प्रत्तैः “पूर्वीः बह्वीः “तन्वः तनूः युष्मदीयाः “वर्धस्व वर्धय । “नः अस्मदर्थं “दिवः द्युलोकात् "वृष्टिम् "इषितः प्रार्थितः सन् "रिरीहि पूरय ॥
 
 
ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् ।
 
वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥
 
एतानि । अग्ने । नवतिम् । सहस्रा । सम् । प्र । यच्छ। वृष्णे। इन्द्राय । भागम् ।
 
विद्वान् । पथः । ऋतुऽशः । देवऽयानान् अपि । औलानम् । दिवि । देवेषु । धेहि॥११॥
 
हे “अग्ने गवाम् “एतानि "नवतिं "सहस्रा सहस्राणि च "वृष्णे वर्षित्रे “इन्द्राय “भागं “सं “प्र “यच्छ । तत्प्रीत्यर्थमृत्विग्भ्यो देहि । किंच “देवयानान् "पथः देवयानान् मार्गान् “विद्वान् त्वम् “ऋतुशः काले काले “औलानम् “अपि कुरुकुलजातमपि शान्तनवं “देवेषु मध्ये “धेहि निधेहि स्थापय ।।
 
 
अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध ।
 
अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥
 
अग्ने । बाधस्व । वि। मृधः । वि। दु:ऽगहा । अप । अमीवाम् । अप । रक्षांसि । सेध ।।
 
अस्मात् । समुद्रात् । बृहतः । दिवः । नः। अपाम् । भूमानम् । उप । नः । सृज। इह ॥१२॥
 
हे “अग्ने “दुर्गहा दुर्गहाणि दुःखेन गाहितव्यानि शत्रुपुराणि "वि “बाधस्व । तथा “अमीवां रोगम् "अप सेध । तथा “रक्षांसि “अप सेध अपवारय । “अस्मात् "समुद्रात् समुद्रवणसाधनात् “बृहतः महतः “दिवः द्युलोकादन्तरिक्षाद्वा “अपाम् उदकानां “भूमानं बहुभावं वृष्टिसंस्त्यायम् “इह अस्मिँल्लोके “उप "सृज प्रयच्छेत्यर्थः ॥ ॥ १३ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९८" इत्यस्माद् प्रतिप्राप्तम्