"ब्रह्मपुराणम्/अध्यायः १२७" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
पङ्क्तिः ९:
}}
{{ब्रह्मपुराणम्}}
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
'''देवतीर्थवर्णनम्
'''ब्रह्मोवाच
देवतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे।
तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम्।। १२७.१ ।। <br>
आर्ष्टिषेमआर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः।
तस्य भार्या जया नाम साक्षाल्लक्ष्मीरिवापरा।। १२७.२ ।। <br>
तस्य पुत्रो भरो नाम मतिमान्पितृवत्सलः।
धनुर्वेदं च वेदे च निष्णातो दक्ष एव च।। १२७.३ ।। <br>
तस्य भार्या रूपवती सुप्रभेत्यभिश्रुता।
आर्ष्टिषेणस्ततो राजा पुत्रे राज्यं निवेश्य सः।। १२७.४ ।। <br>
पुरोधसा च मुख्येन दीक्षींदीक्षां चक्रे नरेश्वरः।
सरस्वत्यास्ततस्तीरे ह्यमेधाय यत्नवान्।। १२७.५ ।। <br>
ऋत्विग्भिर्ऋषुमुख्यैश्चऋत्विग्भिर्ऋषिमुख्यैश्च वेदशास्त्रपरायणैः।
दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः।। १२७.६ ।। <br>
मिथुर्दानवराट्शूरः पापबुद्धिः प्रतापवान्।
मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम्।। १२७.७ ।। <br>
आदाय वेगात्स प्रागाद्रसातलतलं मुने।
नीते तस्मिन्नृपवरे यज्ञे नष्टे ततोऽमराः।। १२७.८ ।। <br>
ऋत्विजश्च ययुः सर्वे स्वं स्वं स्थानं मखात्ततः।
पुरोहितसुतो राज्ञो देवापिरिति विश्रुतः।। १२७.९ ।। <br>
बालस्तां मातरं दृष्ट्वा आत्मनः पितरं न च।
दृष्ट्वा सविस्मयो भूत्वा दुःखितोऽतीव चाभवत्।। १२७.१० ।। <br>
स मातरं तु पप्रच्छ पिता मे क्व गतोऽम्बिके।
पितृहीनो न जीवेयं मातः सत्यं वदस्व मे।। १२७.११ ।। <br>
धिग्धिक्पितृविहीनानां जीवितं पापकर्मणाम्।
न वक्षि यदि मे मातर्जलमग्निमथाऽऽविशे।। १२७.१२ ।। <br>
पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः।
दानवेन तलं नीतो राज्ञा सह पिता तव।। १२७.१३ ।। <br>
'''देवापिरुवाच
क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणिः।
केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे।। १२७.१४ ।। <br>
'''मातोवाच
दीक्षीतिं यज्ञसदसि सभार्यं सपुरोधसम्।
राजानं तं मिथुर्दैत्यो नीतवान्स रसातलम्।।
पश्यत्सु देवसंघेषु वहिनब्राह्मणसंनिधौ।। १२७.१५ ।। <br>
'''ब्रह्मोवाच
तन्मातृवचनं श्रुत्वा देवापिः कृत्यमस्मरत्।
देवान्पश्येऽथवाऽग्निं वा ऋत्विजो वाऽसुरांस्तथा।। १२७.१६ ।। <br>
एतेष्वेव पिताऽन्वेष्यो नान्यत्रेति मतिर्मम।
इति निश्चित्य देवापिर्भरं प्राह नृपात्मजम्।। १२७.१७ ।। <br>
'''देवापिरुवाच
तपसा ब्रह्मचर्येण व्रतेन नियमेन च।
आनेतव्या मया सर्वे नीता ये च रसातलम्।। १२७.१८ ।। <br>
जाते पराभवे घोरे यो न कुर्यात्प्रतिक्रियाम्।
नराधमेन किं तेन जीवता वा मृतेन वा।। १२७.१९ ।। <br>
त्वं प्रशाधि महीं कृत्स्नामार्ष्टिषेणः पिता यथा।
माता मम त्वया पाल्या राजन्यावन्ममाऽऽगतिः।।
भवेच्च कृतकार्यस्य अनुजानीहि मां भर।। १२७.२० ।। <br>
'''ब्रह्मोवचा
भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः।। १२७.२१ ।। <br>
'''भर उवाच
सिद्धिं कुरु सुखं याहि मा चिन्तामल्पिकां भज ।। १२७.२२ ।। <br>
'''ब्रह्मोवाच
ततो देवापिरमरराजाङ्घ्रिध्यानतत्परः।
ऋत्विजोऽन्वेष्य यत्नेन नत्वा तानृत्विजः पृथक्।।
कृताञ्जलिपुटो बालो देवापिर्वाक्यमब्रवीत्।। १२७.२३ ।। <br>
'''देवापिरुवाच
भवद्‌भिश्च मखो रक्ष्यो यजमानश्च दीक्षितः।
पुरोधाश्च तथा रक्ष्यः पत्नी या दीक्षितस्य तु।। १२७.२४ ।। <br>
भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट्(ऋत्विजः)।
राजादयस्तेन नीतास्तन्न युक्ततमं भवेत्।। १२७.२५ ।। <br>
अथाप्येतदहं मन्ये भवन्तस्तानरोगिणः।
दातुमर्हन्ति तान्स(वै स)र्वानन्यथा शापमर्हथ।। १२७.२६ ।। <br>
'''ऋत्विज ऊचुः
मखेऽग्नि प्रथमं पूज्यो ह्यग्निरेवात्र दैवतम्।
तस्माद्वयं न जानीमो ह्यग्नीनां परिचारकाः।। १२७.२७ ।। <br>
स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट्।। १२७.२८ ।। <br>
'''ब्रह्मोवाच
ऋत्विजः पृष्ठतः कृत्वा देवापिर्जातवेदसम्।
पूजयित्वा यथान्यायमग्नये तन्न्यवेदयत्।। १२७.२९ ।। <br>
'''अग्निरुवाच
यर्थात्वजस्तथायथर्त्विजस्तथा चाहं देवानां परिचारकः।
हव्यं वहामि देवानां भोक्तारो रक्षकाश्च ते।। १२७.३० ।। <br>
'''देवापिरुवाच
देवानाहूय यत्नेन हविर्भागान्पृथक्पृथक्।
दास्येऽहमेष दोषो मे तस्माद्याहि सुरान्प्रति।। १२७.३१ ।। <br>
'''ब्रह्मोवाच
देवापिः स सुरान्प्राप्य नत्वा तेभ्यः पृथक्पृथक्।
ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत्।। १२७.३२ ।। <br>
'''देवा ऊचुः
आहूता वैदिकैर्मन्त्रैर्ऋत्विग्भिश्च यथाक्रमम्।
भोक्ष्यामहे हविर्भागान्न स्वतन्त्रा द्विजोत्तम।। १२७.३३ ।। <br>
तस्माद्वेदानुगा नित्यं वयं वेदेन चोदिताः।
परतन्त्रास्ततो विप्र वेदेभ्यस्तन्निवेदय।। १२७.३४ ।। <br>
'''ब्रह्मोवाच
स देवापिः शुचिर्भूत्वा वेदानाहूय यत्नतः।
ध्यानेन तपसा युक्तो वेदाश्चापि पुरोऽभवत्।। १२७.३५ ।। <br>
वेदानुवाच देवापिर्नमस्य तु पुनः पुनः।
ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत्।। १२७.३६ ।। <br>
'''वेदा ऊचुः
परतन्त्रा वयं तात ईश्वरस्य वशानुगाः।
अशेषजगदाधारो निराधारो निरञ्जनः।। १२७.३७ ।। <br>
सर्वशक्त्यैकसदनं निधानं सर्वसंपदाम्।
स तु कर्ता महादेवः संहर्ता स महेश्वरः।। १२७.३८ ।। <br>
वयं शब्दमया ब्रह्मन्वदामो विद्म एव च।
अस्माकमेतत्कृत्यं स्याद्वदामो यत्तु पृच्छसि।। १२७.३९ ।। <br>
केन नीतास्तस्य नाम तत्पुरं तद्‌बलं तथा।
भक्षिताः किंतु नो नष्टा एतज्जानीमहे वयम्।। १२७.४० ।। <br>
यथा च तव सामर्थ्यं यमाराध्य च यत्र च।
स्यादित्येतच्च जानीमो यथा प्राप्स्यसि तान्पुरः।। १२७.४१ ।। <br>
'''ब्रह्मोवाच
एतच्छ्रुत्वाऽवदद्वेदान्विचार्य सुचिरं हृहि।। १२७.४२ ।। <br>
'''देवापिरुवाच
वेदा वदन्त्वेतदेव सर्वमेव यथार्थतः।
सर्वान्प्राप्स्ये तलं नीतानलं तेभ्यो नमोऽस्तु वः।। १२७.४३ ।। <br>
'''वेदा ऊचुः
गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम्।
सुप्रसन्नस्तवाभीष्टं दास्यत्येव कृपाकरः।। १२७.४४ ।। <br>
भवेद्देवः शिवः प्रीतः स्तुतः सत्यं महामते।
आर्ष्टिषेणश्च नृपतिस्तस्य जाया जया सती।। १२७.४५ ।। <br>
पिता तवाप्युपमन्युस्तले तिष्ठन्त्यरोगिणः।
वरदानान्महेशस्य मिथुं हत्वा च राक्षसम्।।
यशः प्राप्स्यसि धर्मं एतच्छक्यं न चेतरम्।। १२७.४६ ।। <br>
'''ब्रह्मोवाच
तद्वेदवचनाद्‌बालो देवापिर्गौ तमींदेवापिर्गौतमीं गतः।
स्नात्वा कृतक्षणो विप्रस्तुष्टाव च महेश्वरम्।। १२७.४७ ।। <br>
'''देवापिरुवाच
बालोऽहं देवदेवेश गुरूणां त्वं गुरुर्मम।
न मे शक्तिस्त्वत्स्तवने तुभ्यं शंभो नमोऽस्तु ते।। १२७.४८ ।। <br>
न त्वां जानन्ति निगमा न देवा मुनयो न च।
न ब्रह्मा नापि वैकुण्ठो योऽसि नमोऽस्तु ते।। १२७.४९ ।। <br>
येऽनाथा ये च कृपणा ये दरिद्राश्च रोगिणः।
पापात्मानो ये च लोके तांस्त्वं पासि महेश्वर।। १२७.५० ।। <br>
तपसा नियमैर्मन्त्रैः पूजितास्त्रिदिवौकसः।
त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते।। १२७.५१ ।। <br>
याचितारश्च दातारस्तेभ्यो यद्यन्मनीषतिम्।
भवतीति न चित्रं स्यात्त्वं विपर्यकारकः।।विपर्ययकारकः।। १२७.५२ ।। <br>
येऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे।
शिवेति वचनान्नाथ तान्पासि त्वं जगद्‌गुरो।। १२७.५३ ।। <br>
'''ब्रह्मोवाच
एवं तु स्तुवतस्तस्य पुरः प्राह त्रिलोचनः।। १२७.५४ ।। <br>
'''शिव उवाच
वरं ब्रहूह्यथब्रूह्यथ देवापे अलं दैन्येन बालक।। १२७.५५ ।। <br>
'''देवापिरुवाच
राजानं राजपत्नीं च पितरं च गुरुं मम।
प्राप्तुमिच्छे जगन्नाथ निधनं च रिपोर्मम।। १२७.५६ ।। <br>
'''ब्रह्मोवाच
देवापिवचनं श्रुत्वा तथेत्याहाखिलेश्वरः।
देवापेः सर्वमभवदाज्ञया शंकरस्य तत्।। १२७.५७ ।। <br>
पुनरप्याह तं(आहूय स्वगणं)शंभुर्देवापिकरुणाकरः।
नन्दिनं प्रेषयामास शंभुः(ततः)शूलेन नारद।। १२७.५८ ।। <br>
रसातले मिथुं नन्दी हत्वा चासुरपुंगवान्।
तत्पित्रादीन्समानीय तस्मै तान्स न्यवेदयत्।। १२७.५९ ।। <br>
हयमेधश्च तत्राऽऽसीदार्ष्टिषेणस्य धीमतः।
अग्निश्च ऋत्विजो देवा वेदाश्च ऋषयोऽब्रुवन्।। १२७.६० ।। <br>
'''अग्न्यादय ऊचुः
यत्र साक्षादभूच्छंभुर्देवापे भक्तवत्सलः।
देवदेवो जगन्नाथो देवतीर्थमभूच्च तत्।। १२७.६१ ।। <br>
सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम्।
पुण्यदं तीर्थमेतत्स्यात्तव कीर्तिश्च शाश्वती।। १२७.६२ ।। <br>
'''ब्रह्मोवाच
अश्वमेधे निवृत्ते तु सुरास्तेभ्यो वरान्ददुः।
स्नात्वा कृतार्था गङ्गायं ततस्ते दिवमाक्रमन्।। १२७.६३ ।। <br>
ततः प्रभृति तत्राऽऽसंस्तीर्थानि दशादश पञ्च च।
सहस्त्राणि शतन्यष्टावुभयोरपि तीरयोः।।
तेषु स्नानं च दानं च ह्यतीव फलदं विदुः।। १२७.६४ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये आर्ष्टिषेणाद्यष्टोत्तरशताधिकपञ्चदशासहस्रतीर्थवर्णनं नाम सप्तविंशाधिकशततमोऽध्यायः।। १२७ ।। <br>
गौतमीमाहात्म्येऽष्टपञ्चाशत्तमोऽध्यायः।। ५८ ।। <br>
</span></poem>
 
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१२७" इत्यस्माद् प्रतिप्राप्तम्