"शतपथब्राह्मणम्/काण्डम् २/अध्यायः १/ब्राह्मण १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
<font size="5">
२.१.१ अथाग्न्याधानम्। तत्र सम्भारब्राह्मणम्
 
पङ्क्तिः ३७:
तदाहुः । नैवैकं चन सम्भारं सम्भरेदित्यस्यां वा एते सर्वे पृथिव्याम्भवन्ति स यदेवास्यामाधत्ते तत्सर्वान्सम्भारानाप्नोति तस्मान्नैवैकं चन सम्भारं सम्भरेदिति तदु समेव भरेद्यदहैवास्यामाधत्ते तत्सर्वान्त्सम्भारानाप्नोति यदु सम्भारैः सम्भृतैर्भवति तदु भवति तस्मादु समेव भरेत् - २.१.१.[१४]
 
</fontspan></poem>