"शतपथब्राह्मणम्/काण्डम् २/अध्यायः २/ब्राह्मण १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
२.२.१.
 
पङ्क्तिः ४६:
अथेदं द्वितीयम् । आग्नेयमेवाष्टाकपालं पुरोडाशं निर्वपति परोऽक्षमिव वा एतद्यदग्नये पवमानायाग्नये पावकायाग्नये शुचय इतीवाथाञ्जसैवैनमेतत्प्रत्यक्षमाधत्ते तस्मादग्नयेऽथादित्यै चरुं निर्वपति स य एव चरोर्बन्धुः स बन्धुः - २.२.१.[२२]
 
</span></poem>