"शतपथब्राह्मणम्/काण्डम् २/अध्यायः २/ब्राह्मण ३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 16pt; line-height: 200%">
 
 
पङ्क्तिः ६०:
तस्य हिरण्यं दक्षिणा । आग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणानड्वान्वा स हि वहेनाग्नेयोऽग्निदग्धमिव ह्यस्य वहं भवति देवानां हव्यवाहनोऽग्निरिति वहति वा एष मनुष्येभ्यस्तस्मादनड्वान्दक्षिणा - २.२.३.[२८]
 
</span></poem>