"ऋग्वेदः सूक्तं १.१६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. मरुतः। जगती, १४-१५ त्रिष्टुप्।
}}
[[File:Arte indiana da bihar, maharisti agastya, XII sec.JPG|thumb|अगस्त्यऋषिः]]
 
<poem><span style="font-size: 14pt; line-height: 200%">
{{ऋग्वेदः मण्डल १}}
<div class="verse">
<pre>
तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे ।
ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥१॥
Line ५८ ⟶ ५७:
 
 
</prespan></poem>
{{ऋग्वेदः मण्डल १}}
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६६" इत्यस्माद् प्रतिप्राप्तम्