"अग्निपुराणम्/अध्यायः ८६" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः ५:
ईश्वर उवाच
सन्धानामथ विद्यायाः प्राचीनकलया सह।
कुर्वीत पूर्वीत पूर्ववत् कृत्वा तत्त्वं वर्णय तद्यथा ।। १ ।।
 
ओं हों क्षीमिति सन्धानं।
पङ्क्तिः १४:
पदानि प्रणवादीनि एकविंशतिसङ्‌ख्यया ।। ३ ।।
 
ओं नमः शिवाय सर्वप्रभवे हं शिवाय ईशानमूर्द्धाय तत्‌पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्त्तये ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वाधिपाय ज्योतीरूपाय परमेश्वराय भावेन ओं व्योम। ओं रूद्राणां भुवनानाञ्च स्वरूपमथ कथ्यते।
प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः ।। ४ ।।
 
वज्रदेहः प्रभुर्द्धाता क्रमविक्रमसुप्रभाः।
वटुवटुः प्रशान्तनामा च परमाक्षरसञ्‌ज्ञकः ।। ५ ।।
 
शिवश्च सशिवो बभ्रुरक्षयः शम्भुरेव च।
पङ्क्तिः २९:
पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्चनौ ।। ८ ।।
 
विषयो रूपमेवैकमिन्द्रिये पादयक्षुषी।पादचक्षुषी।
शब्दः स्पर्शश्च रूपञ्च त्रय एते गुणाः स्मृता ।। ९ ।।
 
अवस्थाऽत्र सूषुप्तिश्चसुषुप्तिश्च रुद्रो देवस्तु कारणं।
विद्यामध्यगतं सर्वं भावयेद्भवनादिकं ।। १० ।।
 
पङ्क्तिः ४१:
रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति ।। १२ ।।
 
पित्रोरावाहनं कृत्वा हृदये ताडयेच्छिचशुं।ताडयेच्छिशुं।
प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत् ।। १३ ।।
 
आकृष्यादाय पूर्वोक्तविधिनाऽऽत्मनि योजयेत्।
वामया योकजयेद्योजयेद् योनौ गृहीत्वा द्वादशान्ततः ।। १४ ।।
 
कुर्व्वीत देहसम्पत्तिं जन्माधिकारमेव च।
भोगं लयन्तथा श्रोतः शुद्धितत्त्वविशोधनं ।। १५ ।।
 
निः शेषमलकर्म्मादिपाशबन्धनिवृत्तये।
निः शेषमलकर्म्मादिपाशबनक्धनिवृत्तये।
निष्कृत्यैव विधानेन यजेत शतमाहुतीः ।। १६ ।।
 
अस्त्रेण पाशसैथिल्यंपाशशैथिल्यं मलशक्तिमलशक्तिं तिरोहितां।
छेदनं मर्द्दनं तेषां वर्त्तुलीकरणं तथा ।। १७ ।।
 
पङ्क्तिः ५९:
रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं ।। १८ ।।
 
ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहणगृहाण स्वाहा।
संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं।
विधायात्मनि चैतन्यचैतन्यं पाशसूत्रे निवेशयेत् ।। १९ ।।
 
विन्दुं शिरसि विन्यस्य विसृजेत् पितरौ ततः।
दद्यात् पूर्णां विधानेन समस्तबिधिपूरणींसमस्तविधिपूरणीं ।। २० ।।
 
पूर्वोक्तविधिनाकार्य्यंपूर्वोक्तविधिना कार्य्यं विद्यायां ताडनादिकं।
स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता ।। २१ ।।
 
इत्यादिमहपुराणे आग्नेये निर्व्वाणदिक्षायां विद्याशोधनं नाम षडशीतितमोऽध्यायः ॥
 
</poem>
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_८६" इत्यस्माद् प्रतिप्राप्तम्