"गरुडपुराणम्/आचारकाण्डः/अध्यायः ११९" इत्यस्य संस्करणे भेदः

आचारकाण्डः using AWB
No edit summary
 
पङ्क्तिः १९:
पञ्चवर्णसमायुक्तं हेमरौप्यसमन्वितम् ॥ १,११९.३ ॥<br />
सप्तधान्ययुतं पात्रं दधिचन्दनचर्चितम् ।
अगस्त्यः खनमानेति मन्त्रेणार्घ्यं प्रिदापयेत्प्रदापयेत् ॥ १,११९.४ ॥<br />
खासपुष्पप्रतीकाश अग्निमारुतसम्भव ! ।
मित्रावारुणयोः पुत्त्रो कुम्भयोने नमोऽस्तु ते ॥ १,११९.५ ॥<br />
पङ्क्तिः २५:
दद्याद्द्विजातये कुम्भं सहिरण्यं सदक्षिणम् ।
भोजयेच्च द्विजान्सप्त वर्षं कृत्वा तु सर्वभाक् ॥ १,११९.६ ॥<br />
इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डेऽगस्त्यार्घ्यव्रतं नामकोनविंशत्युत्तरशततमोऽध्यायःनामैकोनविंशत्युत्तरशततमोऽध्यायः
</poem>