"ऋग्वेदः सूक्तं १.१६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
</span></poem>
== ==
 
{{सायणभाष्यम्|
‘सहस्रं ते' इत्येकादशर्चं तृतीयं सूक्तमागस्त्स्यं त्रैष्टुभम् । आद्यैन्द्री शिष्टा मरुदेवताकाः पूर्वत्र हिशब्दात् । ‘सहस्रमेकादशाद्यैन्द्री' इत्यनुक्रमणिका । विशेषविनियोगो लैङ्गिकः ॥
 
 
स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः ।
 
स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजा॑ः ॥
 
सहस्रम् । ते । इन्द्र । ऊतयः । नः । सहस्रम् । इषः । हरिऽवः । गूर्तऽतमाः ।।
 
सहस्रम् । रायः । मादयध्यै । सहस्रिणः । उप । नः । यन्तु । वाजाः ॥ १ ॥
 
हे “इन्द्र "ते तव “ऊतयः रक्षाप्रकाराः सहस्रम् । अपरिमिता इत्यर्थः । “नः अस्मभ्यम् उप यन्तु इति सर्वत्र योज्यम् । तथा हे “हरिवः । हरी इन्द्रस्याश्वौ । ताभ्यां तद्वन्निन्द्र “गूर्ततमाः अत्यन्तं गूर्णानि “इषः एषणीयाः अन्नानि “सहस्रं बहूनि त्वदीयानि । तथा “सहस्रं “रायः अपरिमितानि धनानि मणिमुक्तादीनि “मादयध्यै अस्मान् मादयितुं यानि सन्ति तानि अस्मान् उप यन्तु । तथा “सहस्रिणः “वाजाः गमनवन्तश्चतुष्पाद्रूपाः पशवोऽपि “नः अस्मान् “उप “यन्तु समीपं प्राप्नुवन्तु ॥
 
 
आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः ।
 
अध॒ यदे॑षां नि॒युत॑ः पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥
 
आ। नः । अवःऽभिः । मरुतः । यान्तु । अच्छ । ज्येष्ठेभिः । वा । बृहत्ऽदिवैः । सुऽमायाः ।
अध । यत् । एषाम् । निऽयुतः । परमाः । समुद्रस्य । चित् । धनयन्त । पारे ॥ २ ॥
 
 
मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६७" इत्यस्माद् प्रतिप्राप्तम्