"देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः ०९" इत्यस्य संस्करणे भेदः

नहुषस्वर्गच्युतिवर्णनम् <poem><span style="font-size: 14pt; line-height: 200... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ११८:
मुदं प्राप नृपः कामं पौलोमीकृतमानसः ॥ ५० ॥
आरुह्य शिबिकां रम्यां संस्थितस्त्वरयान्वितः ।
वाहात्कृत्वावाहान्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत् ॥ ५१ ॥
कामार्तः सोऽस्मृशन्मूढःसोऽस्पृशन्मूढः पादेन मुनिमस्तकम् ।
अगस्तिं तापसश्रेष्ठं लोपामुद्रापतिं तदा ॥ ५२ ॥
वातापिभक्षकर्तारं समुद्रस्यापि शोषकम् ।