"ऋग्वेदः सूक्तं १.१८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
</span></poem>
== ==
 
{{सायणभाष्यम्|
 
पङ्क्तिः ३९:
 
व॒च्यन्ते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरे॑ः ॥
 
 
अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः ।
 
अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥
 
अस्मे इति । सा । वाम् । माध्वी इति । रातिः । अस्तु । स्तोमम् । हिनोतम्। मान्यस्य । कारोः ।।
 
अनु। यत्। वाम् । श्रवस्या । सुदानू इति सुऽदानू । सुऽवीर्याय । चर्षणयः । मदन्ति ॥४॥
 
हे “माध्वी मधुपूर्णपात्रयुक्तावश्विनौ “वां युवयोः संबन्धिनी “सा प्रसिद्धा “रातिः दानम् “अस्मे अस्माकम् “अस्तु भवतु । तदर्थं “मान्यस्य मननीयस्य “कारोः स्तोतुरगस्त्यस्य “स्तोमं स्तुतिं "हिनोतं प्रीणयतम् । हे “सुदानू शोभनफलदानौ “वां युवां “श्रवस्या कीर्तेरन्नस्य वा इच्छया “यत् यस्मात् “सुवीर्याय यजमानाय शोभनबलाय वा “चर्षणयः मनुष्या ऋत्विग्रूपाः “अनु “मदन्ति अनुक्रमेण माद्यन्ति युवाभ्यां सह स्वयं वा ।
 
 
ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति ।
 
या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥
 
एषः । वाम् । स्तोमः । अश्विनौ । अकारि । मानेभिः । मघऽवाना । सुऽवृक्ति ।
 
यातम् । वर्तिः । तनयाय । त्मने । च । अगस्त्ये। नासत्या । मदन्ता ॥ ५ ॥ ॥ १ ॥
 
हे “अश्विनौ हे मघवाना हविर्लक्षणान्नवन्तौ “वां युवाभ्याम् “एषः “स्तोमः स्तोत्रं “सुवृक्ति सुष्ठु पापवर्जनं यथा भवति तथा । यद्वा । सुसमाप्ति “अकारि कृतः । कीदृशोऽयम् । “मानेभिः मानैः हविष्प्रदानरूपैः सहितः । हे “नासत्या असत्यरहितौ युवाम् "अगस्त्ये एतन्नाम्नि महर्षौ मयि “मदन्ता माद्यन्तौ सन्तौ "वर्तिः गृहं यज्ञसंबन्धि “यातं प्राप्नुतम् । किमर्थम्। “तनयाय पुत्रादिलाभाय “त्मने आत्मने “च हिताय ।।
 
 
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
 
एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
अतारिष्म । तमसः । पारम् । अस्य । प्रति। वाम् । स्तोमः । अश्विनौ । अधायि ।
 
आ। इह । यातम् । पृथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम्। जीरऽदानुम् ॥६॥
 
अतारिष्मेति षष्ठी व्याख्याता ॥ ॥ १ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८४" इत्यस्माद् प्रतिप्राप्तम्