"ऋग्वेदः सूक्तं १.१७२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
 
 
चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः ।
मरुतो अहिभानवः ॥१॥
Line २३ ⟶ २०:
ऊर्ध्वान्नः कर्त जीवसे ॥३॥
 
</span></poem>
*[[ऋग्वेद:]]
{{सायणभाष्यम्|
</pre>
 
</div>
चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः ।
मरु॑तो॒ अहि॑भानवः ॥
आ॒रे सा व॑ः सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑ः ।
आ॒रे अश्मा॒ यमस्य॑थ ॥
तृ॒ण॒स्क॒न्दस्य॒ नु विश॒ः परि॑ वृङ्क्त सुदानवः ।
ऊ॒र्ध्वान्न॑ः कर्त जी॒वसे॑ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७२" इत्यस्माद् प्रतिप्राप्तम्