"ऋग्वेदः सूक्तं १.१७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८३:
जुजोषत् । इन्द्रः। दस्मऽवर्चाः । नासत्याऽइव । सुग्म्यः । रथेऽस्थाः ॥ ४ ॥
 
“ता तानि "अषतरा अर्षतराणि व्याप्ततराणि वा हवींषि "अस्मै इन्द्राय तदर्थं "कर्म कुर्मः संपादयामः ॥ कृञ्श्छान्दसे वर्तमानार्थे लुङि ‘मन्त्रे घस ' इति च्लेर्लुक् । छन्दस्युभयथा ' इति अर्धधातुकत्वेन ङित्त्वाभावाद्गुणः ॥ “च्यौत्नानि च्यावयितॄणि दृढानि स्तोत्राणि कर्माणि स्वकीयानि सामर्थ्यानि वा “देवयन्तः देवानात्मन इच्छन्तो यजमानाः “प्र “भरन्ते प्रकर्षेण संपादयन्ति । तद्वद्वयमपि संपादयाम इत्यर्थः । "दस्मवर्चाः दर्शनीयतेजाः शत्रूपक्षयणबलो वा “नासत्येव नासत्याविव अश्विनाविव । तौ हि द्यावापृथिव्यात्मानौ । ताविव "सुग्म्यः सुगम्यः सुखेन गन्तुं शक्यः रथेष्ठाः रथे वर्तमान एवंभूतः सन् "जुजोषत् अस्मत्कृतं स्तोत्रादि कर्म सेवताम् ॥
 
 
पङ्क्तिः ८९:
 
प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ॥
 
तम् । ऊँ इति । स्तुहि । इन्द्रम् । यः । ह । सत्वा । यः । शूरः। मघऽवा । यः । रथेऽस्थाः ।।
 
प्रतीचः । चित् । योधीयान् । वृषण्वान् । ववव्रुषः । चित् । तमसः । विऽहन्ता ॥ ५ ॥
 
"तमु तमेव "इन्द्रं "स्तुहि हे होतः स्तुतिं कुरु। किमस्याधिक्यमिति उच्यते । "यो “ह यः खलु “सत्वा अतिप्रभूतबलः । यद्वा । सत्वा सादकः शत्रूणाम् । "यः च “शूरः शौर्योपेतः "मघवा बलवानन्नवान् वा । "यः च "रथेष्ठाः रथे वर्तमानः । किंच प्रतीचश्चित् प्रत्यभिमुखं योद्धुरपि
“योधीयान् योद्धृतमः ॥ प्रतिपूर्वादञ्चतेः क्विनन्तात् लुप्तमकारात् शसि ‘अचः' इति अकारलोपे चौ ' इति दीर्घः । ‘अञ्चेश्छन्दस्यसर्वनामस्थानम् ' इति विभक्तिरुदात्ता ॥ "वृषण्वान् । वृषाणो वर्षितारो वज्रादयः । तद्वान् । वृषा ते वज्र उत ते वृषा रथः ' (.ऋ सं. २. १६. ६ ) इति हि निगमः । तथा “ववव्रुषश्चित्तमसः आवरकस्यापि तमसो मेघादेः "विहन्ता विशेषेण घातकः । यस्मादेवंमहानुभावः तस्मात् स्तुहि ॥ ॥ १३ ॥
 
 
प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑ ।
 
सं वि॑व्य॒ इन्द्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्याम् ॥
 
प्र। यत् । इत्था । महिना। नृऽभ्यः। अस्ति । अरम् । रोदसी इति । कक्ष्ये३ इति । न । अस्मै ।
 
सम् । विव्ये । इन्द्रः। वृजनम्। न। भूम। भर्ति। स्वधाऽवान्। ओपशम्ऽइव । द्याम् ॥६॥
 
“यत् यः इन्द्रः “महिना महत्त्वेन स्वैश्वर्येण "नृभ्यः नेतृभ्यः कर्मनिर्वाहकेभ्यो यजमानेभ्यः “प्र "अस्ति प्रभवति ईष्टे स्वर्गादिप्रदाने रक्षितुम् "अस्मै रक्षकायेन्द्राय "रोदसी द्यावापृथिव्यौ "कक्ष्ये कक्ष्ययते सती संचाराय “न "अरं नालं न पर्याप्ते । जगतोऽधीशस्येन्द्रस्य संचारायाल्पत्वात् द्यावापृथिव्यौ म पर्याप्ते इत्यर्थः । सृष्टादपि स्रष्टुर्महिम्नोऽधिकत्वादिति भावः । अयम् "इन्द्रो “वृजनं “न “भूम भूमिं भूतानि वा वृजनं न वृजनमिव । वृजेः कर्तनार्थस्येदं रूपम् ॥ तदिव तद्यथा आवृणोति तथायमपि स्वतेजसा “सं “विव्ये सम्यगावृणोति लोकत्रयम् । किंचायं “स्वधावान् अन्नवान् वृष्टिलक्षणोदकवान् वा "द्यां दिवं "भर्ति बिभर्ति । धारणे दृष्टान्तः । “ओपशमिव । ईषदुपशेते इत्योपशं शृङ्गं तद्वृषभ इव । यद्वा । परस्परं समीपे वर्तमानं क्षित्यन्तरिक्षाख्यं लोकद्वयम् ओपशम् । तदिव द्यां बिभर्ति । लोकत्रयमपि बिभर्तीत्यर्थः ।। भृञो लटि छान्दसः शपो लुक् ॥
 
 
स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै॑ ।
 
स॒जोष॑स॒ इन्द्रं॒ मदे॑ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मद॑न्ति॒ वाजै॑ः ॥
 
समत्ऽसु । त्वा । शूर । सताम् । उराणम् । प्रपथिन्ऽतमम् । परिऽतंसयध्यै ।
 
सुऽजोषसः । इन्द्रम् । मदे । क्षोणीः । सूरिम् । चित् । ये । अनुऽमदन्ति । वाजैः ॥ ७॥
 
हे "शूर शौर्योपेतेन्द्र "समत्सु संग्रामेषु "सतां स्वामेवाश्रित्य वर्तमानानां प्राणिनाम् "उराणम् उरूण्यतिप्रभूतानि बलादीनि कुर्वाणं "प्रपथिन्तमं प्रकृष्टमार्गतमं सुकृतिनामुत्तममार्गभूतम् "इन्द्रं शत्रूणां दारकं “त्वा त्वां "परितंसयध्यै अवतंसीकर्तुं भूषणीकर्तुम् । भूषयितुं वा निमित्तेऽर्थे । "मदे तव मदार्थं च "सजोषसः सह सेवमानाः समानप्रीतयो वा "क्षोणीः क्षोण्यो विशः परिजना मरुतः प्रयतन्ते । कीदृशास्ते । “ये “वाजैः बलैः "अनुमदन्ति अनुकूलं मादयन्ति संग्रामे मरुतस्तमेव स्वामिनं कृत्वा मादयन्ति हर्षयन्तीत्यर्थः । यद्वा । ये यजमाना वाजैहविर्भिर्मादयन्ति ते समानप्रीतियुक्तास्तव मनुष्यभूता ऋत्विजो यजमानभूताः प्रजाः समत्सु सहमादनस्थानेषु यागेषूक्तलक्षणविशिष्टं त्वामेव पूजयितुं तव मादाय च प्रयतन्ते ॥
 
 
ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद॑न्ति दे॒वीः ।
 
विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥
 
एव । हि। ते। शम्। सवना। समुद्रे । आपः। यत् । ते। आसु । मदन्ति । देवीः ।
 
विश्वा । ते। अनु। जोष्या। भूत् । गौः। सूरीन् । चित् । यदि । धिषा । वेषि । जनान् ॥८॥
 
हे इन्द्र “एवा “हि एवं हि सति “ते तव संबन्धीनि सवनानि । सूयते सोमोऽत्रेति सवनानि सोमयागाः । ते “शं सुखकरा भवन्ति । कथं सति । "यत् यदि “देवीः देव्यः द्योतमानाः “आपः समुद्रे उदकसमुद्रवणापादानभूतेऽन्तरिक्षे "आसु प्रजासु निमित्तभूतासु "ते त्वां "मदन्ति मादयन्ति ॥ अन्तर्भावितण्यर्थोऽयम् ॥ यदा प्राण्युपकारार्थं वर्षणाय त्वां प्रेरयन्ति वृष्ट्युदकानि तदा खलु तव सोमयागाः सुखकरा भवन्ति । यज्ञसाधनवृष्टिप्रदानेन यागान्निर्वर्तयेत्यर्थः । किंच हे इन्द्र “विश्वा “गौः सर्वापि स्तोत्रशस्त्ररूपा वाक् "ते त्वाम् अनुक्रमेण जोष्या जोषणार्हा प्रीणयित्री “भूत् भवति । कदा । "यदि "सूरींश्चित् स्तोत्रादिप्रेरयितॄन् स्तोतृजनानपि “धिषा धिषणया प्रज्ञया वृष्टिप्रदानरूपेण कर्मणा वा “वेषि कामयसे तदा सर्वापि स्तुतिस्त्वदर्था भवति ॥
 
 
असा॑म॒ यथा॑ सुष॒खाय॑ एन स्वभि॒ष्टयो॑ न॒रां न शंसै॑ः ।
 
अस॒द्यथा॑ न॒ इन्द्रो॑ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ॥
 
असाम । यथा । सुऽसखायः । एन । सुऽअभिष्टयः । नराम् । न । शंसैः ।
 
असत् । यथा । नः । इन्द्रः । वन्दनेऽस्थाः । तुरः । न । कर्म । नयमानः । उक्था ॥९॥
 
हे “एन इन ईश्वर इन्द्र "यथा सुसखायः शोभनत्वद्रूपसहायवन्तः "असाम भूयास्म किंच "स्वभिष्टयः शोभनाभ्येषणाः शोभनाभीष्टाश्चासाम । किमिव । "नरां “न “शंसैः । नराणां राजादीनां शंसैः शंसनैरिव । स्तुतिभिर्यथा मनुष्याः शोभनाभीष्टा भवन्ति तद्वत् । इदानीं परोक्षेणाह । “नः अस्मभ्यम् "इन्द्रः “वन्दनेष्ठाः अस्मत्स्तुतौ वर्तमानः सन् “तुरो "न त्वरमाण इव नः अस्माकं "कर्म "उक्था उक्थैः शस्त्रैः “नयमानः फलं प्रापयन् स्तुत्या तुष्टः सन् अस्मदीयेन कर्मणा फलप्रापयिता "यथा "असत् भवेत् । हे ऋत्विजः तथा कुरुतेति शेषः ।।
 
 
विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः ।
 
मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ॥
 
विऽस्पर्धसः । नराम् । न । शंसैः । अस्माकं । असत् । इन्द्रः । वज्रऽहस्तः ।।
 
मित्रऽयुवः । न । पू:ऽपतिम् । सुऽशिष्टौ । मध्यऽयुवः । उप । शिक्षन्ति । यज्ञैः ॥ १० ॥
 
"नरां नेतॄणां मध्ये सस्पर्धान् नरान् यथा "विस्पर्धसः कुर्वन्ति सखिभूताः तद्वद्वयमपीन्द्रं “शंसैः स्तुतिभिः सखायो वयं तं तथा कुर्मः । स च "वज्रहस्तः विरोधिशिक्षणाय सर्वदा वज्रधारी “इन्द्रः अस्माकम् "असत् । विस्पर्धमनुकूलो भवतु । किंच मित्रायुवो न मित्रेच्छवो हितैषिण इव “सुशिष्टौ सुशासने वर्तमानं पूर्पतिं पुरः स्वामिनं यथा अभिमतदानेन पूजयन्ति तथा “मध्यायुवः अस्माकं श्रियां यशसां च मध्येऽवस्थितिं कामयमाना अध्वर्य्वादयः "यज्ञैः यज्ञसाधनै हविःस्तोत्रादिभिः "उप "शिक्षन्ति उपेत्य यजन्ते । शिक्षतिर्दानकर्मा ॥ ॥ १४ ॥
 
 
य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् ।
 
ती॒र्थे नाच्छा॑ तातृषा॒णमोको॑ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा॑ ॥
 
यज्ञः । हि । स्म । इन्द्रम् । कः । चित् । ऋन्धन् । जुहुराणः । चित् । मनसा । परिऽयन् ।
 
तीर्थे। न । अच्छ। ततृषाणम्। ओकः । दीर्घः। न । सिध्रम् । आ । कृणोति । अध्वा ॥११॥
 
“कश्चित् "यज्ञः यज्ञवान् यज्ञानुष्ठायी "ऋन्धन् वर्धयन् भवति । इन्द्रं यज्ञेन वर्धयतीत्यर्थः । “जुहुराणश्चित् कुटिलगतिस्तु कश्चित् "मनसा केवलेन "परियन् परितो गच्छन् लौकिकविषयादिकं ध्यायन् वर्तते । यद्वा । परि वर्जनार्थः । वर्जयित्वा गच्छन्नेदं प्राप्नोति । तत्र दृष्टान्तः । तीर्थे प्रसिद्धे मार्गे "अच्छ आभिमुख्येन समीपे वर्तमानम् “ओकः पानीयादिकं सदनं "ततृषाणं पिपासायुक्तं यथा अविलम्बेन प्रीणाति । स यथा तत्सदनमागच्छतीत्यर्थः । तद्वत् यज्ञेन कश्चित् पुमानिन्द्रमभिगच्छतीति । कुटिलस्य दृष्टान्तः । "दीर्घो "न वक्रत्वेनातिदूरः "अध्वा मार्ग इव । स यथा “सिध्रं फलं पानीयादिरूपं फलार्थिनं वा पुरुषम् "आ “कृणोति अर्वाक्करोति नीचैः करोति वर्जयतीत्यर्थः । तस्माद्यज्ञमार्गमजानानो वक्रो दूरे परिभ्रमति नेन्द्रं तर्पयति । तद्विलक्षणस्तु वर्जयत्येव ॥
 
 
मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
 
म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥
 
मो इति । सु। नः । इन्द्र । अत्र । पृत्ऽसु । देवैः । अस्ति । हि । स्म । ते । शुष्मिन् । अवऽयाः ।
 
महः । चित् । यस्य । मीळ्हुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः ॥ १२ ॥
 
हे "इन्द्र "अत्र "पृत्सु एषु उपस्थितेषु संग्रामेषु वृष्ट्यर्थं मेघजयेषु "देवैः मरुदादिभिः सह "नः अस्मान् “मो “षु मैव त्याक्षीरिति शेषः । मरुत्सहितो युध्यस्वेत्यर्थः । हे 'शुष्मिन् बलवन्निन्द्र “अस्ति हि "स्म “ते अस्ति हि स्म तव खलु । तव किमस्तीति उच्यते । "अवयाः अवयजनम् अवयुज्य पृथक्कृत्य यजनं हविर्भागोऽस्ति । मरुद्यः"ळ पृथगप्यस्ति हविर्भागः । केवलं मरुद्भ्य एव दीयते नास्मभ्यम् अतः कथं योत्स्यामीति न मन्तव्यमित्यर्थः । यद्वा । अवयाः शत्रूणां वर्जनाय गन्ता वज्रोऽस्ति ते । किंच "हविष्मतः प्रदेयहवियुक्तस्य "मीळ्हुषः हविष्प्रदातुः । यद्वा । एतत्पदद्वयं मरुतां विशेषणम् । "यस्य मम “यव्या फलेनेन्द्रेण वा सह मिश्रयन्ती "गीः स्तुतिशस्त्रादिरूपा वाक् 'महश्चित् महतोऽपि मीळ्हुषः सेक्तॄन् हविष्मतो दत्तहविषा तद्वतः मरुतो "वन्दते स्तौति ।।
 
 
अथ त्रयोदश्या सूक्तादिमारभ्य कृत स्तुतिं निगमय्य फलं प्रार्थयते ॥
 
ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः ।
 
आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
एषः । स्तोमः । इन्द्र । तुभ्यम् । अस्मे इति । एतेन । गातुम् । हरिऽवः । विदः । नः।
 
आ। नः । ववृत्याः । सुविताये । देव । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ १३ ॥
 
हे "इन्द्र “एष "स्तोमः इदानींकारितप्रकारः स्तोत्रविशेषः "तुभ्यं त्वदर्थम् । हे "हरिवः हरिभ्यां तद्वन्निन्द्र “एतेन स्तोत्रेण गमनेन वा “नः अस्मदीयं गातुं देवयजनमार्गं विदः विदस्व । विदित्वा च हे देव "सुविताय सुहिताय शोभनगमनाय वा नः अस्मान् “आ “ववृत्याः आवर्तस्व अस्मद्यागं प्रत्यागच्छ । विद्याम इत्यादि व्याख्यातम् ॥ ॥ १५ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७३" इत्यस्माद् प्रतिप्राप्तम्