"ऋग्वेदः सूक्तं १.१७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
*१.१७४.३
{{सायणभाष्यम्|
‘त्वं राजा' इति दशर्चं दशमं सूक्तमागस्त्यमैन्द्रं त्रैष्टुभम् । ‘त्वं राजा दश' इत्यनुक्रान्तम् । पृष्ठ्ये षळहे स्तोमवृद्धौ स्तोमातिशंसनार्थं होत्रकैरेतच्छस्तव्यम् । ‘ऐन्द्राणि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन्’ (आश्व. श्रौ. ७. १२) इति सूत्रम् ॥
 
 
त्वं राजे॑न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् ।
 
त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥
 
त्वम् । राजा । इन्द्र । ये। च । देवाः । रक्ष । नॄन् । पाहि । असुर । त्वम् । अस्मान् ।
 
त्वम् । सत्ऽपतिः । मघऽवा । नः । तरुत्रः । त्वम् । सत्यः । वसवानः । सहःऽदाः ॥ १ ॥
 
हे "इन्द्र “त्वं “राजा अधिपतिः सर्वस्य जगतः । किंच "ये “देवाः मरुदादयः सन्ति तेषामपि विशेषेण । अतो हे "असुर शत्रूणां निरसितः “त्वं “नॄन् अस्मान् कर्मनेतॄन् यजमानान् “रक्ष पालय। विशेषतोऽस्मानपि रक्ष । “त्वं च “सत्पतिः सतां सतः कर्मफलस्य वा पाता “मघवा धनवान् “नः अस्माकं “तरुत्रः तारयिता पापात् किंच “त्वं “सत्यः अबाध्यः सत्यफलो वा “वसवानः स्वतेजसा सर्वं छादयन् वसूनि वा कुर्वन् स्तोतृभ्यः “सहोदाः सहसो बलस्य दाता भवेति शेषः ॥
 
 
दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः स॒प्त यत्पुर॒ः शर्म॒ शार॑दी॒र्दर्त् ।
 
ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रन्धीः ॥
 
दनः । विशः । इन्द्र । मृध्रऽवाचः । सप्त। यत् । पुरः । शर्म । शारदीः । दर्त् ।
 
ऋणोः । अपः । अनवद्य । अर्णाः । यूने। वृत्रम् । पुरुऽकुत्साय । रन्धीः ॥ २ ॥
 
हे "इन्द्र त्वं वृत्रसंबन्ध्यसुराणां पुरभेदनसमये “मृधवाचः मर्षणवचनाः "विशः तदीयाः प्रजाः “शर्म सुखं यथा भवति तथा “दनः अदमयः ॥ दमेरिदं रूपम् । यद्वा । वर्णव्यत्ययः ॥ नदः । अनदः अशब्दयः असुरप्रजाः । अतिभयंकरशब्दमकरोः। कदेति आह। “यत् यदा “शारदीः प्रत्यग्राः। यद्वा । एतत्संवत्सरलक्षकः । संवत्सरपर्यन्तं दृढीकृता अपि । “सप्त “पुरः एतत्संख्याकाः पुरीः "दर्त् अदारयः ॥ पुरुषव्यत्ययः । दृणातेर्लङि छान्दसो विकरणस्य लुक् ।' रात्सस्य' (पा. सू. ८. २. २४ ) इति नियमात् तलोपाभावः ॥ तथा कृत्वा हे "अनवद्य कातरत्वानिन्दावन् हे इन्द्र “अर्णाः अरणशीलाः “अपः तदीयदुर्गस्थानानि उदकाश्रयाणि तटाकादीन् “ऋणोः । अगमयः प्रावर्तयः । भग्नान्यकरोः । एवमुपद्रुत्य “पुरुकुत्साय एतन्नाम्ने राज्ञे "यूने नित्यतरुणाय तदर्थं “वृत्रम् एतन्नामकमसुरं “रन्धीः असाधयः अहनः । अयमैतिहासिकपक्षः । निरुक्तरूढ्या तु हे इन्द्र मृध्रवाचो विशो मर्षणध्वनियुक्ता वृष्टिरूपाः प्रजा दनः अदमयः । अशब्दयो वा । अवर्षय इत्यर्थः । कदा । यद्यदा सप्त पुरः शारदीर्दर्त् सर्पणस्वभावान् प्रत्यग्रान् वृष्ट्या जगत्पूरकान् मेघानदारयः तदेत्यर्थः । तथा कृत्वा हे अनवद्य अर्णा अरणस्वभावा अपः ऋणोः अगमयः प्रावर्तयः कुल्यादिरूपेण । अनन्तरं यूने पुरुकुत्साय वृत्रं मुख्यं मेघं रन्धीः असाधयः अहनः । अयमर्थः ‘त्वं ह त्यदिन्द्र सप्त युध्यन् । (ऋ. सं. १. ६३. ७) इत्यादिमन्त्रान्तरेषु प्रसिद्धः । यास्कस्त्वेवं व्याख्यात्- दनो दानमनसो नो मनुष्यानिन्द्र मृदुवाचः कुरु ' ( निरु. ६. ३१ ) इति ॥
 
 
अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभि॑ः पुरुहूत नू॒नम् ।
Line ५० ⟶ ६७:
रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तो॑ः ॥
 
अज । वृतः । इन्द्र । शूरऽपत्नीः । द्याम् । च । येभिः । पुरुऽहूत । नूनम् ।।
हे इन्द्र शूरपत्नीः शूरैः रक्षोभिः पालिताः वृतः । वर्तन्ते आस्विति वृतोऽसुरपुरीः ।
 
यद्वा । शूरा यजमानाः । तैः पालिता वृतो वेदिभूमीः । अज गच्छ जेतुम् । तथा कृत्वा द्यां
रक्षो इति । अग्निम् । अशुषम् । तूर्वयाणम् । सिंहः । न । दमे । अपांसि । वस्तोः ॥ ३ ॥
च नूनम् अवश्यम् अज । किं त्वमेक एव न । हे पुरुहूत बहुभिर्बहुधा वा आहूतेन्द्र येभिः
 
मरुदादिभिरनुगतोऽसि तैः सहितः सन् । तथा कृत्वा अशुषम् आशोषयितारमशान्तं वा तूर्वयाणं
हे “इन्द्र शूरपत्नीः शूरैः रक्षोभिः पालिताः “वृतः । वर्तन्ते आस्विति वृतोऽसुरपुरीः । यद्वा । शूरा यजमानाः । तैः पालिताः वृतो वेदिभूमीः । “अज गच्छ जेतुम् । तथा कृत्वा “द्यां “च "नूनम् अवश्यम् अज । किं त्वमेक एव न । हे “पुरुहूत बहुभिर्बहुधा वा आहूतेन्द्र "येभिः मरुदादिभिरनुगतोऽसि तैः सहितः सन् । तथा कृत्वा “अशुषम् आशोषयितारमशान्तं वा “तूर्वयाणं तूर्णगमनम् “अग्निं वैद्युतं होमाधारं वा अग्निं “रक्षो रक्षस्वैव । किमर्थं रक्षणमिति उच्यते । “दमे गृहे "अपांसि कर्माणि कुर्वन् "वस्तोः वस्तुम् । यद्वा । वासयितुं स्थापयितुम् । कारयितुमित्यर्थः । यज्ञद्विट्सु हतेष्वग्नौ सुस्थिरे सति यागाद्यनुष्ठानपरः स्थास्यामीत्यर्थः । रक्षणे दृष्टान्तः । “सिंहः इव । स यथा स्वाश्रयभूतं वनं गजाद्युपद्रवपरिहारेण रक्षति तद्वत् । असुरपुरभङ्गगमने वा दृष्टान्तः । सिंहो यथा निर्भयो विरोधिमृगान् हन्तुं धावति तद्वत् ॥
तूर्णगमनम् अग्निं वैद्युतं होमाधारं वा अग्निं रक्षो रक्षस्वैव । किमर्थं रक्षणमिति उच्यते । दमे
 
गृहे अपांसि कर्माणि कुर्वन् वस्तोः वस्तुम् । यद्वा । वासयितुं स्थापयितुम् । कारयितुमित्यर्थः ।
यज्ञद्विट्सु हतेष्वग्नौ सुस्थिरे सति यागाद्यनुष्ठानपरः स्थास्यामीत्यर्थः । रक्षणे दृष्टान्तः । सिंहः इव ।
स यथा स्वाश्रयभूतं वनं गजाद्युपद्रवपरिहारेण रक्षति तद्वत् । असुरपुरभङ्गगमने वा दृष्टान्तः ।
सिंहो यथा निर्भयो विरोधिमृगान् हन्तुं धावति तद्वत
 
शेष॒न्नु त इ॑न्द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना ।
 
सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥
 
शेषन् । नु। ते । इन्द्र । सस्मिन् । योनौ । प्रऽशस्तये । पवीरवस्य । मह्ना ।
 
सृजत् । अर्णांसि। अव । यत् । युधा। गाः । तिष्ठत् । हरी इति । धृषता । मृष्ट । वाजान् ॥४॥
 
हे “इन्द्र “ते शत्रवः “सस्मिन् सर्वस्मिन् समाने वा “योनौ स्वकीये स्थाने अन्तरिक्षे वा । योनिरन्तरिक्षम्। “नु क्षिप्रं “शेषन् शेरताम् ।। शीङो लेटि अडागमः। व्यत्ययेन परस्मैपदम्। सिब्बहुलम् इति सिप् । किमर्थम्। “प्रशस्तये प्रशंसनाय त्वत्स्तुतये। त्वन्महिमज्ञापनाय' इत्यर्थः। किं सेवनादिसाधनेनेत्याह । “पवीरवस्य कुलिशस्य कुलिशशब्दस्य वा “मह्ना महिम्ना । त्वद्वज्रप्रहारेण हता मेघाः शत्रवो वा तत्रैव शेरते निपातेन पलायन्ते इत्यर्थः । किंच “यत् यदा “युधा प्रहरणसाधनेनायुधेन युद्धेन वा “गाः गच्छसि तदा “अर्णांसि उदकानि अव “सृजत् अवासृजः । अवाङ्मुखम् अपातयः ॥ पुरुषव्यत्ययः ॥ तदर्थं "हरी अश्वौ “तिष्ठत् अध्यतिष्ठः ॥ अत्रापि पुरुषव्यत्ययः । यद्वा । यदा हरी अधितिष्ठसि तदावासृजः । अथैवं कृत्वा “वाजान् अन्नानि सस्यादिलक्षणानि “धृषता धर्षकेण सामर्थ्येन “मृष्ट शोधय प्रवर्धयेत्यर्थः ।।
 
 
वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ ।
 
प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥
 
वह । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । स्यूमन्यू इति । ऋज़ा । वातस्य । अश्वा ।
 
प्र । सूरः । चक्रम् । वृहतात् । अभीके । अभि । स्पृधः। यासिषत् । वज्रऽबाहुः ॥ ५ ॥
 
हे “इन्द्र “कुत्सम् एतन्नामानमृषिं प्राप्तं “स्यूमन्यू । ‘स्यूमकम्' (नि. ३. ६. ५) इति सुख- नाम । तदिच्छन्तौ सततगामिनौ वा “ऋज्रा ऋजुगामिनौ “वातस्य वायोः समानवेगौ “अश्वा तदीयावश्वौ "वह प्रस्थापय । “यस्मिन् हविषि निमित्तभूते सति कुत्सं “चाकन कामयसे तर्पयसे वा हविरादिकम् । तदर्थं “सूरः प्रेरकः सूर्यः “चक्रं स्वमण्डलं स्वरथचक्रं वा “अभीके आसन्ने देशे “बृहतात् ऊर्ध्वं गमयतु प्रकाशयतु । अथ परोक्षेणाह। “वज्रबाहुः अयमिन्द्रः “स्पृधः संग्रामं कुर्वतः शत्रून् “अभि “यासिषत् अभियातु ॥ ॥ १६ ॥
 
 
ज॒घ॒न्वाँ इ॑न्द्र मि॒त्रेरू॑ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् ।
 
प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यम् ॥
 
जघन्वान् । इन्द्र । मित्रेरून् । चोदऽप्रवृद्धः । हरिऽवः । अदाशून् ।
 
प्र । ये । पश्यन् । अर्यमणम् । सच । आयोः । त्वया । शूर्ताः । वर्तमानाः । अपत्यम् ॥६॥
 
हे “इन्द्र “हरिवः हरिभ्यां तद्वन् त्वं “चोदप्रवृद्धः चोदनैः स्तोत्रैः प्रवृद्धः सन् "अदाशून् अदातॄन् “मित्रेरून् मित्राणां यजमानानाम् ईरयितॄन् बाधकान् तद्वैरिणां मित्रत्वं गच्छतो वा “जघन्वान् हतवानसि। किंच "ये “अर्यमणं दातारं त्वां “प्र “पश्यन् पश्यन्ति ते नराः "आयोः मनुष्यस्याध्वर्य्वादेः हविर्लक्षणान्नस्य वा "सचा सह “शूर्ताः क्षिप्रा हविष्प्रदानेन “त्वया “अपत्यं कुलस्यापातयितारं पुत्रं “वहमानाः ये सन्ति ते प्र पश्यन् । यद्वा । ये अर्यमणं त्वां पश्यन्ति ते एवं भवन्ति । यद्वा । ये नरा अर्यमणं यं कंचिद्दातारं पश्यन् पश्यन्तस्त्वामयजन्त आयोर्मनुष्यस्य सचा सहायभूतास्त्वया शूर्ताः क्षिप्ता वर्जिता अपत्यं पुत्रं वहमाना ये सन्ति तान् जघन्वान् भवेत्यर्थः ।।
 
 
रप॑त्क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः ।
 
कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥
 
रपत्। कविः । इन्द्र । अर्कऽसातौ । क्षाम् । दासाय । उपऽबर्हणीम् । करिति कः ।।
 
करत् । तिस्रः । मघऽवा । दानुऽचित्राः । नि । दुर्योणे । कुयवाचम् । मृधि । श्रेत् ॥ ७ ॥
 
हे “इन्द्र त्वां "कविः क्रान्तदर्शी अनूचानो वा होता “अर्कसातौ अर्चनीयस्यान्नस्य लाभे निमित्तभूते सति “रपत् स्तौति । यद्वा । एतन्नामर्षी रपत् अस्तौत् अन्नार्थम् । तस्यातिप्रभूतमन्नं प्रादाः इत्यर्थः । तथा च "दासाय प्राण्युपक्षपयित्रेऽसुराय “क्षां भूमिम् उपबर्हणीं शय्यां “कः अकरोः । हत्वा भूमावपातय इत्यर्थः । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् ॥ अथ परोक्षकृतः । “मघवा धनवान् अयमिन्द्रः “तिस्रः भूमीः । दार्शिकपाशुकसौमिकरूपा भूमीः क्षित्यन्तरिक्षद्युरूपा वा भूमीः “दानुचित्राः दानेन देयैर्धनैर्वा चायनीयाः “करत् करोति । यद्वा । तिस्रः अयोरजतहिरण्यमयाः पुरीर्दानुचित्राः खण्डनेन चित्रा अकरोत् । तथा “दुर्योणे दुष्टयोनौ स्थाने एतन्नामकस्य राज्ञः प्रीत्यर्थं वा “कुयवाचं कुत्सितं शब्दायन्तमेतन्नामानमसुरं "मृधि संग्रामे “नि “श्रेत् हिंसितवान् ॥
 
 
सना॒ ता त॑ इन्द्र॒ नव्या॒ आगु॒ः सहो॒ नभोऽवि॑रणाय पू॒र्वीः ।
 
भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥
 
सना । ता । ते । इन्द्र । नव्याः । आ । अगुः । सहः । नभः । अविऽरणाय । पूर्वीः ।
 
भिनत् । पुरः । न । भिदः । अदेवीः । ननमः । वधः । अदेवस्य । पीयोः ॥ ८ ॥
 
हे “इन्द्र “ते तव संबन्धीनि “सना सदातनानि नित्यानि तानि शौर्याणि “नव्याः नवतराः इदानींतना ऋषयः “आगुः आगच्छन्ति स्तुतिव्याजेन प्राप्नुवन्तीत्यर्थः । कानि तानीति उच्यते । “पूर्वीः बह्वीः “नभः हिंसाः ॥ नभेर्हिंसार्थात् क्विप् । तदन्तस्येदं रूपम् ॥ “ता हिंसाः “अविरणाय अविगतरणाय संग्रामनाशनाय “सहः अभ्यभवः । तदर्थं “भिदः भेत्तॄर्घातिकाः “अदेवीः आसुरीः “पुरो न पुरीरपि “भिनत् विदारितवानसि । पुरुषव्यत्ययः । नशब्दश्चार्थे ॥ तथा “अदेवस्य अस्तुत्यस्य “पीयोः हिंसकस्यासुरस्य “वधः वज्रं “ननमः अनमयः अनुकूलमकरोः ॥ यद्वा । हे इन्द्र सना नित्यं तत्तकाले ते तव संबन्धिन्यः ता तानि । लिङ्गव्यत्ययः । ताः पूर्वीः पुरातन्य आपो नव्या नूत्नाः स्तुत्याः सत्यः आगुः आगच्छन्ति । किमर्थम् । अविरणाय अविरमणाय प्राणिनामविनाशाय । तदर्थं नभो हिंसकान् बन्धकान् वा मेघान् सहः मर्षणमकरोः । किंच अदेवीः पुरः अवर्षणेनादेवनशीलानुदकपुटबन्धनान् भिनत् भिन्नानकरोः । तथा अदेवस्य अदेवनशीलस्य पीयोः प्रतिकूलस्य वृत्रस्य वधर्वज्रं ननमः अनमयः ॥
 
 
त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।
 
प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥
 
त्वम् । धुनिः । इन्द्र । धुनिऽमतीः । ऋणोः । अपः । सीराः । न । स्रवन्तीः ।
प्र । यत् । समुद्रम् । अति । शूर। पर्षिं । पारय । तुर्वशम् । यदुम् । स्वस्ति ॥९॥
 
हे “इन्द्र “त्वं “धुनिः कम्पयिता शत्रूणामसि । अतः “धुनिमतीः कम्पनोपेततरङ्गवतीः । अथवा । धुनिर्नाम जलप्रतिरोधकारी असुरः । स एव प्रतिबन्धकतया यासां तादृशीः । “अपः “ऋणोः अगमयः भूमावपातयः । तत्र दृष्टान्तः । “स्रवन्तीः प्रवहन्तीः “सीरा “न । नदीनामैतत् । सरणवतीर्नदीरिव । तद्वत्संतती इत्यर्थः। एवं कृत्वा हे “शूर “यत् यदा “समुद्रम् अति "पर्षि अतिक्रम्य पूरयस्युदकं तदानीं “तुर्वशं “यदुम् उभावपि राजर्षी “स्वस्ति अविनाशं “पारय अपालयः संपूर्णजलवर्षणेन । तथा च मन्त्रान्तरं-’त्वमपो यदवे तुर्वशायारमयः' (ऋ. सं. ५. ३१. ८) इति ।।
 
 
त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता ।
 
स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
त्वम् । अस्माकम् । इन्द्र । विश्वध । स्याः । अवृकऽतमः । नराम् । नृऽपाता ।।
 
सः । नः। विश्वासाम् । स्पृधाम् । सहःऽदाः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥१०॥
 
हे “इन्द्र “त्वमस्माकं “विश्वध विश्वस्मिन्नपि काले विश्वप्रकारैर्वा “अवृकतमः । यद्वा । दातृतम इत्यर्थः । “स्याः भव । तथा “नरां “नृपाता अस्मदीयानां पुत्रभृत्यादिरूपाणां बहूनां मनुष्याणां सर्वदा रक्षको भव । अपरो नृशब्दोऽनुवादः । किंच “सः त्वं “विश्वासां “स्पृधां सर्वासां स्पर्धानिमित्तानाम् अस्मत्सेनानां “सहोदाः तासामर्थाय बलस्य दाता भव । विद्यामेति गतम् ॥ ॥ १७ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७४" इत्यस्माद् प्रतिप्राप्तम्