"ऋग्वेदः सूक्तं १.१७५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
</span></poem>
{{सायणभाष्यम्|
'मत्स्यपायि' इति षडृचमेकादशं सूक्तमागस्त्यमैन्द्रम् । आद्या स्कन्धोग्रीवी बृहती द्वितीयपादस्य द्वादशाक्षरत्वादितरेषां त्रयाणामष्टाक्षरत्वाच्च । ‘द्वितीयश्चेन्न्यङ्कुसारिण्युरोबृहती वा स्कन्धोग्रीवी वा ' ( अनु. ७.३) इत्युक्तलक्षणसद्भावात् । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषायाः ‘आनुष्टुभं तु' इति विशेषवचनेनापोदितत्वादनुष्टुभः । ‘मत्सि षळानुष्टुभं तु त्रिष्टुबन्तं त्वाद्या स्कन्धोग्रीवी' इत्यनुक्रान्तम् । द्वितीये स्वरसाम्नि आद्यस्तृचः स्तोत्रियः ।“ अभिजिद्बृहत्पृष्ठः' इति खण्डे सूत्रितं- मत्स्यपायि ते मह एमेनं प्रत्येतन' ( आश्व. श्रौ. ८. ५) इति ॥
 
 
मत्स्यपा॑यि ते॒ मह॒ः पात्र॑स्येव हरिवो मत्स॒रो मद॑ः ।
 
वृषा॑ ते॒ वृष्ण॒ इन्दु॑र्वा॒जी स॑हस्र॒सात॑मः ॥
 
मत्सि। अपायि । ते । महः । पात्रस्यऽइव । हरिऽवः । मत्सरः । मदः ।
 
वृषा । ते । वृष्णे। इन्दुः । वाजी । सहस्रऽसातमः ॥ १ ॥
 
हे "हरिवः हरिभ्यां तद्वन्निन्द्र “महः महान् पूज्योऽयं सोमः “पात्रस्येव तत्पात्रेणेव सोमपात्रेण यथा धार्यते सोमस्तत्सदृशेन “ते त्वया । तृतीयार्थे षष्ठी । यद्वा । पात्रस्येव ते तव स्वभूतो महो महान् सोम इति वा योजना । “अपायि पीयते ॥ आशंसाया विवक्षितत्वाद्भूतवत्प्रयोगः ॥ यतः पिबसि अतः “मत्सि माद्यसि मादयस्व वा । पात्रे यथा सोमः पूर्यते तथा अत्यधिकं पिब पीत्वा च मादयस्वेत्यर्थः । किंच “वृष्णे “ते अभिमतवर्षित्रे तुभ्यम् । चतुर्थ्यर्थे षष्ठी। “मत्सरः मदसाधनः “मदः तर्पयिता “वृषा वर्षिता “इन्दुः क्लेदयिता आह्लादकारीत्यर्थः। “वाजी अन्नवान् । अन्नवा(का)र्यतृप्तिसद्भावादन्नवानित्युच्यते । “सहस्रसातमः अपरिमितदातृतमः सहस्रपुरुषसंभजनपर्याप्तशक्त्यतिशयो वा एवंमहानुभावः सोमः संपादितः । तं पिबेत्यर्थः ॥
 
 
आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७५" इत्यस्माद् प्रतिप्राप्तम्