"ऋग्वेदः सूक्तं १.१७५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
 
स॒हावाँ॑ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥
 
आ । नः । ते । गन्तु। मत्सरः । वृषा । मदः । वरेण्यः ।
 
सहऽवान् । इन्द्र । सानसिः । पृतनाषाट्। अमर्त्यः ॥ २ ॥
 
हे "इन्द्र "ते त्वां "नः अस्मदीयः मत्सरः मर्षणसाधनः सोमः “आ “गन्तु आगच्छतु । कीदृशोऽयम् । "वृषा वर्षकः "मदः तर्पयिता “वरेण्यः वरणीयः "सहावान् सहायवान् सहसा बलेन तद्वान् वा "सानसिः संभजनीयः पृतनाषाट् शत्रुसेनायाः अभिभविता “अमर्त्यः अविनाशी । ईदृशः सोमस्त्वामागच्छतु । यद्वा । उत्तरार्धं इन्द्रपरतया व्याख्येयः । हे इन्द्र सहवान् अस्मद्दत्तसोमसहायवान् बलवान् वा सानसिरस्माभिः संभजनीयः पृतनाषाडमर्त्यश्च भवसि ॥
 
 
त्वं हि शूर॒ः सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ॑म् ।
 
स॒हावा॒न्दस्यु॑मव्र॒तमोष॒ः पात्रं॒ न शो॒चिषा॑ ॥
 
त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् ।।
 
सहऽवान् । दस्युम् । अव्रतम् । ओषः । पात्रम् । न । शोचिषा ।। ३ ।।
 
हे इन्द्र “त्वं खलु “शूरः शौर्योपेतः "सनिता दातासि । अतः "मनुषः मनुष्यस्य मे "रथं रंहणं स्पन्दनं मनोरथं वा स्वर्गगमनसाधनं यज्ञाख्यं रथं वा “चोदयः प्रेरय । किंच त्वं "सहावान् सोमसहायवान् बलवान् वा भूत्वा "दस्युम् उपक्षपयितारम् "अव्रतम् अकर्माणमननुष्ठायिनम् "ओषः दह । किमिव "शोचिषा दीप्त्या ज्वालया अग्निः "पात्रं "न स्वाधारं पात्रविशेषमिव । यागाधिकारी सन् यो न यजते तं दहेत्यर्थः ॥
 
 
मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा ।
 
वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वै॑ः ॥
 
मुषाय । सूर्यम् । कवे । चक्रम् । ईशानः । ओजसा ।।
 
वह । शुष्णाय । वधम् । कुत्सम् । वातस्य । अश्वैः ॥ ४ ॥
 
हे "कवे क्रान्तदर्शिन्निन्द्र "ईशानः समर्थः सन् "सूर्यं सूर्यस्य ॥ ‘सुपां सुपो भवन्ति । इति षष्ठ्येकवचनस्य द्वितीयैकवचनादेशः ॥ तत्संबन्धि "चक्रम् एकम् “ओजसा बलेन सामर्थ्यातिशयेन “मुषाय अमुष्णाः ॥ ‘छन्दसि शायजपि ' इति शायजादेशः ॥ पूर्वं सूर्यरथस्य चक्रद्वयमस्ति एकमिन्द्रो मुमुष इतीतिहासः । तथा च मन्त्रान्तरं-' प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यत् ' ( ऋ. सं. ५. २९, १०) इति । किंच “शुष्णाय एतन्नामकायासुराय तद्वधार्थम् । द्वितीयार्थे वा चतुर्थी । शुष्णं हन्तुमित्यर्थः । "कुत्सं कर्तनसाधनं “वधं वज्रं "वातस्य वायोः “अश्वैः वायुवेगैर्वाश्वैर्युक्तः सन् "वह अवहः शुष्णं हन्तुं वज्रमधारयः । यद्वा । शुष्णवधाय वज्रमवहः । तं च हत्वा तदीयैर्वायुवेगैरश्वैस्तदुपलक्षितैस्तदीयैर्धनैः कुत्सं महर्षिमगमः शुष्णासुरधनं कुत्सायादा इत्यर्थः । तथा चान्यत्र ‘त्वं कुत्सं शुष्णहत्येष्वाविथ ' ( ऋ. सं. १. ५१. ६ ), ' कुत्साय शुष्णमशुषम् ' (ऋ. सं. ४. १६. १२ ) इत्यादीति ॥
 
 
शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतु॑ः ।
 
वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥
 
शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।
 
वृत्रऽघ्ना । वरिवःऽविदा । मंसीष्ठाः । अश्वऽसातमः ॥ ५ ॥
 
हे इन्द्र “ते तव मदः सोमपानजनितः "शुष्मिन्तमः बलवत्तमः। “उत अपि च ते “क्रतुः कर्म व्यापारोऽस्मदर्थः “द्युम्निन्तमः अतिशयेनान्नवान् यशोवान् वा ॥ उभयत्र ‘अयस्मयादीनि च्छन्दसि ' इति भसंज्ञया बाधितत्वात् न लोपः ॥ हे इन्द्र “अश्वसातमः अश्वोपलक्षितबहुधनदास्त्वं “वृत्रघ्ना वृत्रघातिनौ "वरिवोविदा धनस्य परिचरणस्य वा वेदयितारौ लम्भयितारौ तव मदक्रतू "मंसीष्ठाः अनुज्ञातवानसि । शत्रुघातिनौ धनदातारौ च स्यातामित्यनुग्रहमकरोरित्यर्थः ।।
 
 
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
 
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।
 
ताम् । अनु । त्वा । निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥६॥
 
हे इन्द्र “पूर्वेभ्यो "जरितृभ्यः पुरातनेभ्यो गरितृभ्यः स्तोतृभ्यः “मयइव "बभूथ । मयः सुखम् । सुखस्वरूपमिवाभवः । तद्वत् स्तोतृभ्योऽस्मभ्यं सुखो भव । तत्र दृष्टान्तः । "तृष्यते "आपो “न तृषार्तस्योदकानि यथा सुखकराणीति तद्वत् । तस्मात् “तां “निविदं त्वत्प्रीतिकरीं प्रसिद्धां स्तुतिं “त्वा तुभ्यम् "अनु "जोहवीमि पुनःपुनः करोमि । यद्वा । तां निविदमनु । ' तृतीयार्थे ' (पा. सू. १. ४. ८५) इत्यनोः कर्मप्रवचनीयत्वम् ॥ तया स्तुत्या त्वां जोहवीमि । पुनःपुनराह्वयामि । विद्याम इति व्याख्यातम् ॥ ॥ १८ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७५" इत्यस्माद् प्रतिप्राप्तम्