"ऋग्वेदः सूक्तं १.१८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
== ==
{{सायणभाष्यम्|
अथ चतुर्विंशेऽनुवाके द्वादश सूक्तानि । तत्र ' युवो रजांसि ' इति दशर्चं प्रथमं सूक्तमागस्त्यं त्रैष्टुभम् । तुह्यादिपरिभाषया इदमादिसूक्तपञ्चकमाश्विनम् । ' युवोर्दशाश्विनं वै ' इत्यनुक्रमणिका । एतदादीनि तृतीयवर्जितानि पञ्च सूक्तानि प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि । ‘ अथाश्विनः' इति खण्डे सूत्रितं - युवो रजांसीति पञ्चानां तृतीयमुद्धरेत्' ( आश्व. श्रौ. ४. १५) इति ।।
 
 
यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् ।
 
हि॒र॒ण्यया॑ वां प॒वयः॑ प्रुषाय॒न्मध्वः॒ पिब॑न्ता उ॒षसः॑ सचेथे ॥ ०१
 
युवोः । रजांसि । सुऽयमासः । अश्वाः । रथः । यत् । वाम् । परि । अर्णांसि । दीयत्।
 
हिरण्ययाः । वाम् । पवयः । प्रुषायन् । मध्वः । पिबन्तौ । उषसः । सचेथे इति ॥१॥
 
हे अश्विनौ "युवोः युवयोः 'अश्वाः रथवोढारः 'रजांसि रञ्जकान् लोकान् 'सुयमासः शोभननियमनाः । लोकत्रयसंचारिण इत्यर्थः । कदेति आह । 'यत् यदा “वां 'रथः अर्णांसि अरणीयान् अभिमतदेशान् 'परि “दीयत् परिगच्छेत् परितो गच्छति वा । तदेत्यर्थः । दीयतिर्गतिकर्मा, ‘ दीयति तकति' (नि. २. १४. ६९ ) इति तत्कर्मसु पाठात् । किंच रथागमनकाले “वां युवयोः “पवयः वज्रा रथनेमयो वा 'हिरण्ययाः हिरण्मयाः “प्रुषायन् प्रुष्णन्त्यभिमतम् । यद्वा। हिरण्ययानि पवयो मधुपात्राणि वां युवाभ्यामर्थाय । यस्मादेवं तस्मात् युवां 'मध्वः मधुनो मधुसदृशस्य सोमरसस्य ॥ कर्मणि षष्ठी ॥ सोमरसं पिबन्तौ आस्वादयन्तौ "उषसः उषःसंबन्धिनि काले 'सचेथे यज्ञं संगच्छेथे । अत्र क्रमो न विवक्षितः । उषःकाले एवागत्य मधुरं सोमरसं पिबतमित्यर्थः ।।
 
 
यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः ।
 
स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥ ०२
 
युवम् । अत्यस्य । अव । नक्षथः । यत् । विऽपत्मनः । नर्यस्य । प्रऽयज्योः ।
 
स्वसा । यत् । वाम् । विश्वगूर्ती इति विश्वऽगूर्ती । भराति । वाजाय । ईट्टे। मधुऽपौ। इषे । च ॥२॥
 
हे अश्विनौ "युवं युवां "यत् "अत्यस्य अतनशीलस्य सततसंचारिणः "विपत्मनः विविधगमनस्य विचित्रगमनस्य वा “नर्यस्य मनुष्याणां हितस्य “प्रयज्योः प्रकर्षेण पूज्यस्य ॥ एतानि कर्मणि षष्ठ्यन्तानि ॥ उक्तरूपं रथम् "अव अवस्तात् तदुदयात् पूर्वं "नक्षथः व्याप्नुथो देवयजनं गन्तुम् । किंच “यत् यदा हे "विश्वगूर्ती सर्वस्तुत्यौ सर्वदा उद्गूर्णौ वा "वां युवयोः "स्वसा स्वसृस्थानीया स्वयंसारिणी वा उषाः “भराति पोषते त्वदागमनाय प्रभातं करोति । यदा हे "मधुपौ मधुरस्य सोमरसस्य पातारौ युवां यजमानः "वाजाय बलाय गमनाय वा “इषे प्रभूतान्नाय "ईट्टे स्तौति । तदा रथं प्राप्नुथ इत्यर्थः ॥
 
 
यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।
 
अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥ ०३
 
युवम् । पयः । उस्रियायाम् । अधत्तम् । पक्वम् । आमायाम् । अव । पूर्व्यम् । गोः ।
 
अन्तः । यत् । वनिनः । वाम् । ऋतप्सू इत्यृतऽप्सू । ह्वारः । न । शुचिः । यजते। हविष्मान् ॥३॥
 
हे अश्विनौ "युवं युवाम् “उस्रियायाम् । गोनामैतत् । भोगोत्स्राविण्यां गवि "पयः "अधत्तम् अधारयतं स्थापितवन्तौ । तथा “आमायाम् अपक्वायां “पक्वं परिपक्वं भोगयोग्यं गोसंबन्धि दुग्धं “पूर्व्यं पूर्वभवं तत्रैवोत्पन्नम् "अव अवस्तादधारयतम् । गवि क्षीरमुत्पाद्य पुनर्भोगाय पृथक्कृतवन्तावित्यर्थः ।
"यत् यस्मात् हे "ऋतप्सू सत्यस्वरूपौ यज्ञियहविर्भक्षयितारौ वा हे अश्विनौ “वां "वनिनः उदकवतः उद्कोपलक्षितहविष्मतो यज्ञस्य "अन्तः मध्ये "हविष्मान् प्रदेयहविषा तद्वान् "शुचिः शुद्धो यजमानः “यजते पूजयति युवां तस्मादेवमकुरुतम् । यद्वा । यदैवं यजमानः करोति तदेत्यर्थः । तत्र दृष्टान्तः । वनिनः वनसंबन्धिवृक्षसमूहस्य अन्तः मध्ये "ह्वारो "न चोर इव । स यथा जागरूको वर्तते तथा यजमानोऽपीत्यर्थः ॥
 
 
यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे ।
 
तद्वां॑ नरावश्विना॒ पश्व॑‍इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यन्ति॒ मध्वः॑ ॥ ०४
 
युवम् । ह । घर्मम् । मधुऽमन्तम् । अत्रये । अपः । न । क्षोदः । अवृणीतम् । एषे ।
 
तत् । वाम् । नरौ। अश्विना । पश्वःऽइष्टिः । रथ्याऽइव। चक्रा । प्रति । यन्ति । मध्वः ॥४॥
 
अत्रेतिहासमाहुः । प्रवर्ग्येण प्रचरन्तमत्रिं राक्षसास्तप्ते घर्मेऽपातयन् । स च तप्यमानोऽश्विनौ तुष्टाव । तौ च स्तुत्या हृष्टमनसावरक्षतामिति । अपरेऽग्नौ क्षिप्तमपालयतामित्याहुरिति । हे अश्विनौ । “युवं युवां "मधुमन्तं पयोघृतरूपाभ्यां मधुभ्यां तद्वन्तं “घर्मं दीप्तं प्रवर्ग्यम् “एषे सौख्यमिच्छते "अत्रये एतन्नाम्ने महर्षये “क्षोदः क्षोदांसि क्षोद्यमानानि "अपो "न उदकानीव "अवृणीतम् अवारयतम् । औष्ण्यं शैत्यसुखं कृतवन्तौ । तप्तघर्मसकाशात् भ(र)क्षितवान् (वन्तौ) इत्यर्थः । यद्वा । अत्रये क्षोदः । उदकनामैतत् । तत्स्थं शैत्यं लक्ष्यते । अपः क्षोदो न । अप इति षष्ठ्यर्थे द्वितीया । उदकानां शैत्यं यथा भवति तद्वत् । पक्षान्तरे तु घर्मं दीप्तमग्निं मधुमन्तं कृत्वा अवृणीतं सुखयतमित्यर्थः । तथा च मन्त्रान्तरं-’ तप्तं घर्ममोम्यावन्तमत्रये' (ऋ. सं. १. ११२. ७ ) इति । "तत् तस्मात् यस्मादेवं तस्मात् हे “नरौ नेतारौ नराकारौ वा "अश्विना अश्विनौ “वां युवाभ्यां “पश्वइष्टिः । पशुरित्यग्नेर्नाम । ‘अग्निः पशुरासीत् ' (तै. सं. ५. ७. २६ ) इत्यादिश्रुतेः । यद्वा । पशुप्रियत्वात् पशुरित्युच्यते । तस्याग्नेः इष्टिर्भवति । अग्नौ यागः सर्वो युष्मदर्थं प्रवर्तते इत्यर्थः । यद्वा । पशुसाध्यो यागो युवाभ्यां प्रवर्तते इति शेषः । ‘आश्विनं धूम्रललाममा लभेत यो दुर्ब्राह्मणः सोमं पिपासेत् '(तै. सं. २. १. १०. १) इत्यादिनाप्यश्विभ्यां पशुर्विहितः । तथा “मध्वः मधुसदृशाः सोमरसा अपि युवाभ्यां “प्रति यन्ति अभिगच्छन्ति । तत्र दृष्टान्तः । “रथ्येव "चक्रा रथसंबन्धीनि चक्रा चक्राणीव । तानि यथा प्रवणदेशमभिगच्छन्ति तद्वत् ॥
 
 
आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रिः॑ ।
 
अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥ ०५
 
आ । वाम् । दानाय । ववृतीय । दस्रा । गोः । ओहेन । तौग्र्यः । न । जिव्रिः ।
 
अपः । क्षोणी इति। सचते । माहिना । वाम्। जूर्णः । वाम् । अक्षुः । अंहसः । यजत्रा ॥५॥
 
हे "दस्रा शत्रूणामुपक्षपयितारावश्विनौ "वां युवयोः "दानाय अस्मदभिमताय युवाभ्यां वाहयितुम् "आ “ववृतीय आवर्तयामि यागदेशम् ॥ वृतेरन्तर्भावितण्यर्थस्येदम् ॥ केन साधनेनेति तदुच्यते । "गोः स्तुतिरूपाया वाचः "ओहेन वहनेन साधनेन । यद्वा । आवर्तनकाल उच्यते । गोर्गन्त्र्याः उषसो वहनेन। 'जिव्रिः जीर्णो जयशीलो वा "तौग्र्यो “न तुग्राख्यस्य राज्ञः पुत्रो भुज्युरिव । स यथा शत्रुभिः संताड्य समुद्रे पातितो युवां परितोष्य स्वोद्धाराय स्वसमीपमानयत तद्वदित्यर्थः । इयमाख्यायिका ‘तुग्रो ह' (ऋ. सं. १. ११६. ३), ‘भुज्युमंहसः पिपृथः' (ऋ. सं. १०.६५.१२), ‘ नासत्या भुज्युम्' (ऋ. सं. १. ११६. ४ ) इत्यादिषु प्रसिद्धा च । किमाश्चर्यमहमावर्तयामीति । किंतु “अपः "क्षोणी। अप इत्यन्तरिक्षनाम (नि. १.३.८)। क्षोणीति पृथिवीनाम (नि. १. १.७)। द्यावापृथिव्यावपि “वां युवयोः "माहिना माहात्म्येन युवयोः प्रसादेन सर्वोपकारिण्याविति ख्यातिं सर्वप्रदेशव्यापित्वं वा "सचते सेवते प्रत्येकम् । यद्वा । वां माहिना यजमानो द्यावापृथिव्यौ सचते । किंच हे "यजत्रा यष्टव्यौ प्रसादादयमृषिः "जूर्णः जरया जीर्णाङ्गः सन् "अंहसः पापात् जरालक्षणात् प्रमुच्य अक्षुः चिरकालव्याप्तो दीर्घजीवी भूयात् । यद्वा । हे यजत्रा वां प्रसादात् जूर्णो जीर्णो यजमानः अंहसो दुरितस्य हन्त्रीरप उक्तलक्षणानि सोमरसरूपाण्युदकानि क्षोणी क्षोण्याम् ॥ सप्तम्यर्थे प्रगृह्यम् ॥ भूम्यां चिरकालमक्षुर्व्याप्तः सन् महिना माहात्म्येन सचते । द्वितीयो वामित्ययमादरार्थः ॥ ॥ २३ ॥
 
 
नि यद्यु॒वेथे॑ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं॑धिम् ।
 
प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज॑म् ॥ ०६
 
नि । यत् । युवेथे इति । निऽयुतः । सुदानू इति सुऽदानू । उप । स्वधाभिः। सृजथः । पुरम्ऽधिम्।
 
प्रेषत् । वेषत् । वातः । न । सूरिः । आ । महे । ददे । सुऽव्रतः । न । वाज॑म् ॥ ६ ॥
 
हे "सुदानू शोभनदानावश्विनौ "यत् यदा “नियुतः अश्वान् "नि "युवेथे नियुञ्जाथे नियोजयथः ताभिरस्मद्यज्ञगमनाय संयुक्तौ भवथः तदा "स्वधाभिः अन्नैः तत्कारणैरुदकैर्वा “पुरंधिं बहूनां धात्रीं पृथिवीम् "उप "सृजथः। एवं च सति "सूरिः स्तोता अयं यजमानः “वातो “न वायुरिव तद्वत् क्षिप्रं युवां "प्रेषत् तर्पयतु । "वेषत् व्याप्नोतु । कामयतां वा ॥ प्रीणातेर्वेतेश्च लेटि रूपे ॥ अनन्तरं “सुव्रतो “न अतिप्रशस्तोष्मादिकर्मवानिव "वाजम् अन्नं "महे महत्त्वाय अयं यजमानः “आ “ददे आदत्ते स्वीकरोति ॥ ‘ आङो दोऽनास्यविहरणे' (पा. सू. १. ३. २०) इत्यात्मनेपदम् । ‘लोपस्त आत्मनेपदेषु' इति तलोपः । यद्वा । छान्दसे लिटि रूपम् ॥ स्वीकृत्य स्वमहत्त्वाय युवामेव तर्पयत्वित्यर्थः॥
 
 
व॒यं चि॒द्धि वां॑ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् ।
 
अधा॑ चि॒द्धि ष्मा॑श्विनावनिन्द्या पा॒थो हि ष्मा॑ वृषणा॒वन्ति॑देवम् ॥ ०७
 
वयम् । चित् । हि । वाम् । जरितारः । सत्याः । विपन्यामहे । वि । पणिः । हितऽवान् ।
 
अध। चित् । हि। स्म। अश्विनौ। अनिन्द्या । पाथः । हि। स्म । वृषणौ। अन्तिऽदेवम् ॥७॥
 
“वयं “चिद्धि वयमपि "जरितारः तव स्तोतारः "सत्याः सत्यफलाः सन्तः "विपन्यामहे विविधं स्तुमः । "पणिः पणाधारो द्रोणकलशः "वि “हितवान् स्थापितरसवानासीत् । यद्वा । पणिर्वणिग्लुब्धकोऽयष्टा हितवान्नियतधनो धनाढ्योऽप्ययष्टा वि वियुज्यताम् ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ "अध अपि च "चिद्धि “ष्म । एते त्रयः पूरणाः । हे "अश्विनौ “अनिन्द्या । प्रशस्यनामैतत् । हे प्रशस्यौ "वृषणौ हे कामानां वर्षितारौ युवाम् "अन्तिदेवं देवानामन्तिके "पाथः सोमं पिबथः । यद्वा । अन्तिके वर्तमानं देवान् प्राप्नुवानं सोममिति योज्यम् ॥
 
 
यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ ।
 
अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्तः॒ कारा॑धुनीव चितयत्स॒हस्रैः॑ ॥ ०८
 
युवाम् । चित् । हि। स्म । अश्विनौ । अनु। द्यून् । विऽरुद्रस्य । प्रऽस्रवणस्य । सातौ ।
 
अगस्त्यः । नराम् । नृषु । प्रऽशस्तः । काराधुनीऽइव । चितयत् । सहस्रैः ॥ ८ ॥
 
हे "अश्विनौ "युवां । "चिद्धि “ष्म इति त्रयः पूरणाः । "अनु “द्यून प्रतिदिनं "विरुद्रस्य विशिष्टोष्णरूपदुःखद्रावणस्य विविधरोरूयमाणद्रवणवतो वा "प्रस्रवणस्य वृष्ट्युदकसंस्त्यायस्य "सातौ लाभे निमित्तभूते सति "अगस्त्यः एतन्नामा महर्षिः "नरां नेतॄणां कर्मनिर्वाहकानां मनुष्याणां "नृषु येषु तादृशाः मनुष्याः सन्ति तेषु "प्रशस्तः प्रशस्यतरोऽयं "सहस्रैः अपरिमितैः स्तोत्रैः "चितयत् चेतयति स्तुत्या प्रबोधयति । तत्र दृष्टान्तः । "काराधुनीव । कारा शब्दः । तस्य धूनयितोत्पादयिता शङ्खादिः स इव । यद्वा । एतदप्यगस्त्यविशेषणम् । कारः शब्दयिता होत्रादिः । तस्य धुनिः कम्पयिता प्रेरकः इव । इवेति संप्रत्यर्थे ।' अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः ' ( निरु. ७. ३१ ) इति निरुक्तम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८०" इत्यस्माद् प्रतिप्राप्तम्