"ऋग्वेदः सूक्तं १.१९१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अप्तृणसूर्याः (विषघ्नोपनिषद्)। अनुष्टुप्, १०-१२ महापङ्क्तिः, १३ महाबृहती।
}}
[[File:Scorpio Constellation drawing.jpeg|thumb|वृश्चिक् राशि]]
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height:200%">कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः ।
द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥१॥
Line ४३ ⟶ ४२:
वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥१६॥
</span></poem>
{{ऋग्वेदः मण्डल १}}
{{सायणभाष्यम्|
‘कङ्कतः' इति षोडशर्चं द्वादशं सूक्तम् । ऋषिरगस्त्यः । अप्तृणसूर्यास्त्रयो देवताः । त्रिष्टुप् छन्दः। ‘सूर्ये विषम्' इत्याद्यास्तिस्रो महापङ्क्तयः। ‘अष्टकौ सप्तकः षट्को दशको नवकश्च' (अनु. १०. ३) इत्युक्तलक्षणोपेतत्वात् । ‘नवानाम्' इत्येषा त्रयोदशी महाबृहती। चत्वारोऽष्टका जागतश्च महाबृहती ' (अनु. ९. ९) इति ह्युक्तम् । अत्र यद्यपि अक्षराणि न्यूनानि तथापि व्यूहेन पूरणीयानि । अत्रानुक्रमणिका- कङ्कतः षोळशोपनिषदानुष्टुभमप्तृणसौर्यं विषशङ्कावानगस्त्यः प्राब्रवीद्दशम्याद्याश्च तिस्रो महापङ्क्तयो महाबृहती च' इति । उपनिषदिति रहस्यमित्यर्थः । विषशङ्कायुक्तोऽगस्त्यः तत्परिहाराय इदमुक्तवान् । श्रौतस्य विशेषविनियोगो लैङ्गिकः । अत्र शौनकः- कङ्कतो नेति सूक्तुं तु विषार्तः प्रयतो जपेत् । विषं न क्रमते चास्य सर्पाद्दृष्टिविषादपि ॥ यत् कीटलूतासु विषं दंष्ट्रिवृश्चिकतश्च यत् । मूलं च कृत्रिमं चैव जपन्सर्वमपोहति ' ( ऋग्वि. १. १५४,-१ ५६ ) इति ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१९१" इत्यस्माद् प्रतिप्राप्तम्